SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ आगम (४०) मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सत्राक अधादिभ्य इति मत्वर्थीयोऽकारप्रत्ययः आकाश इत्यर्थः, अत्रे वादलकानि अनवार्दलकानि तानि विकुर्वन्ति, आकाशे मेघान् विकुर्वन्तीत्यर्थः, अन्भवद्दले विउवित्ता खिप्पामेव तणतणायंति-गर्जयन्तीत्यर्थः, खिप्पामेव तणतणायित्ता : खिप्पामेव विजुयायंति-विद्युतं कुर्वन्तीत्यर्थः, विजुयाइत्ता भगवतो जम्मणट्ठाणस्स सबतो समंता जोयणपरिमंडलं नच्चो-18 दकं नाइमट्टियं पविरलफुसियं रयरेणुविणासणं-श्लक्षणतरा रेणुपुद्गला रजात एव स्थूला रेणवः रजांसि च रेणवश्च रजोरेणवस्तेषां विनाशनं रजोरेणुविनाशनं, दिवं सुरमिगंधोदगवास वासंति वासित्ता निहयरयं नहरयं भट्टरयं उवसंतरयं पस-1 तरयं करेंति, निहतं रजो भूय उत्थानासम्भवात् यत्र तन्निहतरजः, तत्र निहतत्वं रजसः क्षणमात्रोत्थानाभावेनापि सम्भ-181 वति तत आह-'नष्टरजा' नष्टं-सर्वथा अदृश्यीभूतं रजो यत्र तन्नष्टरजः,भ्रष्टं-बातोद्भूततया योजनमात्रात् क्षेत्रात् दूरतः। | पलायितं रजो यस्मात् तद्भष्टरजः, एतदेव एकाथिकद्धयेन प्रकटयति-उवसंतरयं पसंतरयमिति, निहयरयं जाव पसं-1 ४ वरयं करता खिप्पामेव उवसमंति उवसमेचा तच्चपि वेउश्चियसमुग्धाएणं समोहणइरणित्ता पुष्फवद्दलए विउति-पुष्पवधु-13 टिकाणि बालकानि पुष्पवाईलकानि तानि विकुर्वन्ति, से जहा नामए कम्मगरदारए सिया तरुणे जुगवं जाव निउपसि-11 प्पोवगए एगे महं पुष्फपडलग वा पुप्फचंगेरियं वा पुप्फछजियं वा पुष्फपत्धिगं वा गहाय रायंगणं वा रायंतेजरं 1वा आरामं वा देउलं वा सभं वा पर्व वा कयग्गहगहियकरयलपभडविप्पमुक्केणं, इह मैथुनसरंभे रभसवशात् यत् युवतेः। केशेषु पञ्चाङ्गुलिभिग्रहणं स कचग्रहस्तेन गृहीतं कचग्रहगृहीतं करतलात् विप्रमुक्तं सत् प्रभ्रष्टं करतलप्रभृष्टविप्रमुक्त। भा.सू.२९ प्राकृतत्वात् पदव्यत्ययस्ततो विशेषणसमासः तेन, दसवण्णेणं कुसुमेण पुष्फपुंजोवयारकलियं करेजा, एवमेव तामोचि दीप अनुक्रम H ForFive Persanamory . ~61
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy