SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२ अध्ययनं [-] निर्युक्तिः [ ५११-५१२], वि०भा० गाथा [-] भाष्यं [११४... ], मूलं [- /गाथा -] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक” निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः Jan Education Internabo ततो द्वितीयदिने प्रजप्रामे गोकुले भिक्षार्थी हिण्डते, तत्र अनेषणा, ततो भगवान् हिण्डनान्निवृतः, ततः स उपशान्तो त्रवीति ॥ किं ब्रवीति इत्यत आह वह हिंडह न करेमि किंचि इच्छा न किंचि यत्तहो । तत्थेव वच्छवाली थेरी परमन्न वसुहारा ॥ ५११ ॥ अत ऊर्ध्व ब्रज स्वेच्छया ग्रामनगरेषु, हिंडस्व भिक्षार्थं कुलेषु, न करोमि कमप्युपसर्ग, स्वामी वक्ति-भोः संगमक ! नाही कस्यापि वक्तव्योऽस्मि, इच्छया यामि नया, ततः स्वामी द्वितीयदिवसे तत्रैव भिक्षार्थं गोकुलेप्यदति, तत्र वत्सपाली स्थविरा, तया उत्सवदिवसे क्षीरं न लब्धं ततो द्वितीयदिवसे क्षीरं याचित्वा पायसं राद्धं तेन भगवान् प्रतिदाभितः, अन्ये वदन्ति- पर्युषितेन पायसेन प्रतिलाभितः, ततः पञ्च दिव्यानि प्रादुर्भूतानि ॥ - छम्मासे अणुबद्धं देवो कासीय सो उ उवसग्गं । दद्रूण वयग्गामे वंदिय वीरं पडिनियत्तो ॥ २१२ ॥ एवं सोऽभविकः सङ्गमकनामा देवः षण्मासान् अनुबद्धं - सन्ततं उपसर्गमकार्षीत् दृष्ट्वा च व्रजग्रामे गोकुठे परिणाममभवं उपशान्तो वीरं महावीरं वन्दित्वा प्रतिनिवृतः ॥ इतो य-सोहम्मे कप्पे सधे देवा तद्दिवसं उबिग्गमणा अच्छंति, संगमतो य सोहम्मं गतो, तत्थ सको तं दण परम्मुहो ठितो भणइ देवे-भो ! सुबह, एस दुरप्पा, नं एएण ममवि चिचरक्खा कया, नवि अन्नेसिं देवाणं, जतो तित्थगरी आसातितो, न एएण अहं कर्ज, असंभासो, निविसतो उ कीरज, ततो निच्छूढो सह देवीहिं, सेसा देवा इंदेण वारिया, Pevate & Personal Use Ony ~309~
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy