SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [५१०], विभा गाथा H, भाष्यं [११४...], मूलं F /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: पसगाः प्रत ॥२९२॥ उपोद्धात ४ा भगवान् मोसलिं गतः, तत्र सन्धिमार्गशोधनाय क्षुल्लकस्य समागमः, ततो भगवतो ग्रहणं, राष्ट्रिकश्च पितृवयस्योसंगमकोनियुको दो भगवन्तं मोचयति, ततो भगवान् तोसलिकग्रामं गतः, तत्र पूर्वप्रकारेण गृहीतः, ऊर्ध्वमवलम्ब्यमाने च भगवति सप्त। श्रीयार- वारान् रज्या व्यापतिः, ततस्तोसलिकस्य क्षत्रियस्य कथनं, भगवतो मोक्षः॥ चरिते Il ततो सामी सिद्धत्यपुरं गतो, तत्थ तेण अभविएण तहा कयं जहा भगवं तेणोति गहितो, तत्थ कोसितो नाम ४ा हि आसवाणियओ, तेण कुंडपुरे सामी दिउलओ, तेण मोयावितो, ततो सामी गोउलं गतो, तत्थ य तद्दिवसं छणो, सवत्थ परमन्नं उवक्खडियं, चिरं च तस्स देवस्स उवसर्ग काउंठितस्स, सामी चिंतेइ-गया छम्मासा, सो गतो होजत्ति है भिक्खायरियाए अतिगतो, सो अणेसणं करेइ, सामी उवउत्तो पासइ, ताहे अद्धहिंडितो नियत्तो, वाहिं पडिम ठितो, सो सय पावो सामि ओहिणा आभोएइ-किं भग्गपरिणामो नवत्ति, ताहे सामी तहेव सुद्धपरिणामो छज्जीवहियं झायइ, तो तिहारूवं दर्दू आउद्दो, न तीरए खोभेउं, जो एश्चिरेणवि कालेण छहिं मासेहिं न चलितो सो दोहेणवि कालेण न सको। चाले, ताहे पाएसु पडितो भणइ-सच्चं जं सको भणइ, सर्व खामेइ, भय ! अहं भग्गपण्णो, तुज्झे सम्मत्तपतिण्णा ME 8 अमुमेवार्थ सझेपत आहहै सिद्धत्यपुरे तेणुत्ति कोसिओ आसवाणिओ मुक्खो। बयगाम हिंडणेसण वीयदिणे बेह उवसंतो॥१०॥ भगवान् सिद्धार्थपुरे गतः, तत्र पूर्वप्रकारेण स्तेन इति गृहीतः, तत्र च कोशिको नाम अश्ववणिक्, तेन मोक्षः कृतः, दीप अनुक्रम ॥२९॥ XX JanEdication iram ForPivate Permaneumony ~308
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy