SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] उपोद्घात निर्युकी श्रीवीर चरिते ॥ २९३ ॥ “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२ अध्ययनं [-], निर्युक्तिः [ ५१३-५१५], वि०भा० गाथा [-] भाष्यं [ ११४... ], मूल [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः Jan Education International देवो तो महिही सो मंदरचूलियाए सिहरंमि । परिवारितो सुरवहहिं तस्स य अयरोवमं सेसं ॥ ५१३ ॥ स सङ्गमकनामा महर्द्धिको देवः स्वर्गात् च्युतः भ्रष्टः सन् परिवारितः सुरवधूभिर्गृहीताभिर्मन्दर चूलिकायाः शिखरे - उपरितनविभागे यानकेन विमानेनागत्य स्थितः, तस्य एकमतरोपमं सागरोपमं आयुषः शेषं ॥ ततो सामी आरंभियं गतो, तत्थ हरी विज्जुकुमारिंदो एइ, सो सामिं वंदित्ता पूइऊण य भणइ-भगवं । पियं पुच्छामो, निच्छिना उवसग्गा, बहुं गयं येवं सेसं, अधिरेण मे केवलनाणं समुप्पज्जिहिइ, ततो सेयवियं गतो, तत्थ हरिस्सहो पियपुच्छगो एइ, ततो सावत्थिं गतो, बाहिं पडिमं ठितो, तत्थ खंदपडिमाए लोगो महिमं करेइ, सक्को ओहिं परंज, जाव पेच्छइ खंदपडिमाए पूर्व कीरमाणं, सामिं नाढायंति, सको उइनो, सावि खंदपडिमा रहं विलग्गिहिए, ताहे सक्को तं पडिमं अणुपवेसिऊण भयवंतेण पट्टितो, लोगो तुट्ठो भणइ-देवो सयमेव विलग्गिहिर, जाव सामिं गंतून बंदर, ताहे लोगो आउट्टो, एसो देवदेवोत्ति महिमं करेइ जाव अच्छितो ॥ अमुमेवार्थं सङ्गिन्नाहआलभियाए हरिविज्जू जिणस्स भक्तीइ बंदिउं एह । भयवं पियपुच्छा जिय उवसग्गत्ति थेवमव से सं ॥ ५१४ ॥ हरिसह सेवियाए सावस्थी खंद ओयरिडं पडिमा । लोगो आउट्टिओ (त्थ) बंदे सको उ पडिमा ॥ ५१५ ।। भिकायां नगर्या भगवतः प्रियपृच्छ को हरिनामा विद्युत्कुमारेन्द्र आगच्छति, वदति च-जिता भगवन् ! सर्वे उपसर्गाः, स्तोकमवशेषं तिष्ठति, ततो भगवान् श्वेतम्यां नगर्या गतः, तत्र हरिस्सहनामा विद्युत्कुमारराजः प्रियपृच्छक आगतः, ततः श्रावस्तीं गतो भगवान्, तत्र स्कन्दप्रतिमां लोकेन पूज्यमानां शक्रोऽवलोक्य तां प्रतिमामनुप्रविश्य For Pivote & Personal Use Only ~310~ संगमकस्य निर्वासनं हर्यादिकृ ता सुखपृच्छा ॥ २९३ ॥ www.sanlibrary.org
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy