SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ | आगम (४०) “आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-२ अध्ययनं , नियुक्ति: [४६५], विभा गाथा -1, भाष्यं [११२-११४], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सत्रांक १. प्रज्ञापयितुकामेन सदेवमनुजायाः पर्षदो मध्ये सिंहासने उपवेशनं ॥ ततो भगवान् मोराकसंनिवेशे गत्वा तत्र बहिरुयाने स्थितः, सिद्धार्थस्तत्र एकाकी स्थातुमशक्को भगवतः पूजार्थ च जनस्य-लोकस्यातीतादीनि साधयति-कथयति, ततः प्रद्वेषात्-मात्सर्यादच्छन्दकः समागतः, स तृणस्य छेदने प्रश्नं कृतवान-किमिदं त्रुटिष्यति न वा ?, सिद्धार्थेनोकं१|न श्रुटिष्यति, अत्रान्तरे च शक्र उपयुक्तवान् ॥ कथानकशेषम् ततो सिद्धत्थो तस्स पदोसमावन्नो तं लोग भणइ-एस चोरो, लोगो भणति-कस्स तेण चोरियं !, सिद्धत्यो भणइअस्थि एत्थ वीरघोसो नाम कम्मकरो ?, सो पाएसु पडितो, अहं सुत्ति, अस्थि तुम्भं अमुए काले दसपलपमाणं वट्टयं है नट्ठपुर्व !, आमं अस्थि, तं एएण हरियं, तं पुण कहिं !, एयस्स पुरोहडे महिसेंदुरुवखस्स पुरथिमेणं हत्थमेतं गंतूण निक्खित्तं, वह तत्थ, खणि गेण्हह, ताहे ते गया, दिदै, आगया कलकलं करेमाणा, अन्नपि सुणेह-अस्थि इह हैइंदसम्मो नाम गहवती, तेहिं भणियं-अस्थि, ताहे सो सयमेव उट्टितो भणइ-अहं, आणवेह, अस्थि तुझं ऊरणओ अमुके काले नटूपुषो, सो एएण मारित्ता खइओ, अद्वियाणि से बदरीए दाहिणपासे उकुरुडियाए नियाणि, ते| गया जाव दिहाणि, ततो उक्कुटिकलयलं करेंता आगया, ताहे भणइ-एयं विइयं । अमुमेवार्थ प्रतिपादयन्नाह नियुक्तिकारःतणयंगुलि कम्मारवीरघोस महिसिंदु दसपलिए । बिइयेदसम्मऊरणग बयरीए दाहिणुकुरुडे ॥ ४३५ ॥ अच्छंदकस्तृणं जग्राह, छेदोऽङ्गुलीनां खलु देवराजेन कृतः, कारः-वीरघोषो नाम कर्मकारस्तत्सम्बंध्येतेन दश दीप अनुक्रम E Jan Erol ForFive Persanamory wwwviewsanelibrary.com ~267~
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy