SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-२ अध्ययनं , नियुक्ति: [४६४], वि०भा०गाथा [-], भाष्यं [११२-११४], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सगोः HEIG C4 २७॥ उपोदात- 1मोरायां गतस्य लोकः सत्कारं चकार, शकोऽच्छन्दके तीर्थकरहीलनापरे कुपितः । इयं नियुक्तिगाथा, एतास्त्वस्या एवं शूलपाणिनियुक्ती व्याख्यानभूता मूलभाष्यकारगाथा: कृता श्रीचीर भीमबहास हत्थी पिसाप नागेय वेयणा सत्तासिरकननासदंते नहऽछि पिट्ठी य सत्तमिया ॥११२मू.भा०॥ चरिते तालपिसायं दो कोइला य दामदुगमेव गोवग्गं । सर सागर सूरंतो मंदर सुमिणुप्पले चेव ॥११।। मू.भा.॥ मोहे य झाण पचयण धम्मे संधे य देवलोगे य । संसारं नाण जसे धम्म परिसाए मज्झम्मि ॥१९॥ मू.भा.॥ मोराए संनिवेसे बाहिं सिद्धत्थ तीयमाईणि । साहइ जणस्स अच्छंद पओसा छेयणे सको ॥१९॥प्र.॥2 | प्रथमतः शूलपाणिना भीमोऽट्टहासः कृतः, तदनन्तरं हस्ती विकुर्वितः ततः पिशाचः ततो नागः, तदनन्तरं सप्त वेदना उदीरिताः, तद्यथा-'सिर'त्ति शिरोवेदना, एवं कर्णवेदना नासावेदना दन्तवेदना नखवेदना अक्षिवेदना पृष्ठवेदना च सप्तमिका ॥ यदुक्तम्-'दस सुमिण'त्ति तान् दश स्वप्नानाह-'तालपिसाउ'इत्यादि, प्रथमं तालपिशाचं रहतवान्, तदनन्तरं द्वौ कोकिलो, तद्यथा-एकः श्वेतोऽपरो विचित्रः, ततो दामदयं, तदनन्तरं गोवर्ग, ततः सर, तदनन्तरं सागरं, ततः सूर्य, ततोऽन्त्रं, तदनन्तरं मन्दरं, 'सुविणुप्पले वत्ति एतान् स्वमान् दृष्टवान् , उत्पलश्च फलं कथितवान , तच्चदम्-योऽसौ तालपिशाचः स किलं मोहः, श्वेतकोकिलः शुक्लध्यान, यस्तु विचित्रः कोकिलस्तत् किल द्वादशाङ्गं प्रवचनं, यद् दामद्विकं स यतिश्रावकभेदेन द्विप्रकारो धमा, गोवर्गश्चतुर्विधः श्रीश्रमणसङ्गः, पद्मसरश्चतुर्विधोन | देवसहातः, सागरः संसारः, सूर्यो ज्ञान-केवलज्ञानं,अन्त्रेण मानुषोत्तरपर्वतवेष्टनं निर्मलयशाकीर्तिप्रतापः, मन्दरारोहणं धर्म | दीप अनुक्रम 6 Jan Edmont ... अत्र 'मोराए संनिवेसे.' इति एका प्रक्षेपा गाथा वर्तते ~266~
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy