SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] Jan Education Ind “आवश्यक”- मूलसूत्र- १ (निर्युक्तिः + वृत्ति भाग-२ अध्ययनं [-], निर्युक्तिः [४५८ ], वि० भा० गाथा [-1. भाष्यं [ ६३-६७ ], मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०], मूलसूत्र-[१] “आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः आभरणानि - कटककेयूरादीनि रत्नानि इन्द्रनीलादीनि तद्वर्ष वृष्टं तीर्थकरे जाते, शक्रश्च देवराजस्तत्रैवोपागतः, तथा आगता महापद्मादयो निधयः ॥ तुडातो देवीतो देवा आनंदिया सुपरिसागा । भयवंमि षद्धमाणे तेलुकसुहावहे जाए ॥ ६३ ॥ भा० ॥ तुष्टा देव्यो देवा आनन्दिताः सह पर्षदो यैर्येषां वा ते सपर्षत्काः, भगवति वर्द्धमाने त्रैलोक्यसुखावहे जाते सति ॥ गतं जन्मद्वारम् अधुनाऽभिषेकद्वारं तच्च ऋषभस्वामिवद्भावनीयं, तथापि किञ्चित्प्रतिपादयति, भवणवइवाणमंतरजोइसवासी विमाणवासी य । सविहीए सपरिसा चउद्विहा आगया देवा ॥ ६४ ॥ भा० ॥ भवनपतयश्च व्यन्तराश्च ज्योतिर्वासिनःश्चेति द्वन्द्वः, तथा विमानवासिनश्च च सर्व सपर्पदश्चागताश्चतुर्विधा देवाः । देवेहिं संपरिवुडो देविंदो गिव्हिऊण तित्थयरं । नेऊण मंदरगिरिं अभिसेअं तत्थ से कासी ॥ ६५ ॥ भा० ॥ देवैः संपरिवृतो देवेन्द्रो गृहीत्वा तीर्थकरं नीत्वा मन्दरगिरिं तत्राभिषेकं 'से' तस्य भगवतोऽकार्षीत् ॥ काऊण य अभिसेयं देविंदो देवदाणवेहिं समं । जणणीऍ अप्पत्ता जम्मणमहिमं च कासीय ॥ ६६ ॥ भा० ॥ देवेन्द्रो देवदानवैः सार्द्ध देवग्रहणाजयोतिष्कवैमानिकपरिग्रहः, दानवग्रहणाद् भवन पतिव्यन्तरग्रहणम्, अभिषेकं कृत्वा वतो जनन्याः समर्थ जन्ममहिमां नन्दीश्वरे स्वर्गे च कृतवान् ॥ साम्प्रतं यदिन्द्रादयो भुवननाथेम्यो भक्त्या प्रयच्छन्ति तत्प्रदर्शयन्नाह - खोमं कुंडलजुयलं सिरिदामं चैव देह सको से। मणिकणगरयणवासं उबच्छुभे जंभगा देवा ॥ ६७ ॥ भा० ॥ For Pevate & Personal Use Ony ~ 237~ wanlibrary.org
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy