________________
आगम
(४०)
प्रत
सूत्रांक
[H]
दीप
अनुक्रम
[-]
उपोद्घात निर्युकौ
श्रीवीर
चरिते
॥ २५७ ॥
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्ति भाग-२ अध्ययनं [-], निर्युक्ति: [ ४५८ ], वि० भा० गाथा [-], भाष्यं [ ६८ ], मूलं [- /गाथा - ] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४०], मूलसूत्र -[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
क्षौमं देववस्त्रं कुण्डलयुगलं - कर्णाभरणं श्रीदाम अनेकरलखचितं दर्शनसुभगं ददाति शक्रः 'से' तस्मै भगवते, | मणयः- चन्द्रकान्तायाः कनकं प्रतीतं रलानि - कर्केतनादीनि तद्वर्षमुपक्षिपन्ति जृम्भकाः व्यन्तरविशेषा देवाः ॥ एतदेवाहवेसमणवयणसंचोइया उ ते तिरियजंभगा देवा । कोडिग्गसो हिरण्णं रयणाणि य तत्थ उवर्णेति ॥ ३८ ॥ भा०॥
वैश्रमणवचनसञ्चोदितास्ते तिर्यग्लोके जृम्भकाः तिर्यग्जुम्भका देवाः कोव्यग्रशः- कोटीपरिमाणेन हिरण्यमघटितं (स्वर्ण) रानि - इन्द्रनीलादीनि तत्रोपनयन्ति ॥ सिद्धत्थोऽवि राया भयवंमि तिहुयणनाहे जाते कोडुंचियपुरिसे सहावित्ता दसदेवसिय उस्सुकं उकरं अदेजं अमेजं अभडप्यवेसं सवत्थ सियपडागातिपडागं नाडगसहस्ससंकुलं महइमहो रसवं निद्यत्तावेइ, तते णं अम्मापियरो दारगस्स तइयदिवसे चंदसूरदंसणं करोति, छट्ठदिवसे जागरियं करेंति, एक्कारसमे दिवसे अइकंते निवत्ते असुइजायकम्मकरणे संपत्ते वारसमे दिवसे विजलं असणं पाणं खाइमं साइमं उबक्खडावित्ता | मित्तनाइसयणपरिजणं नायए य खत्तिए य भोयणवेलाए आमंतित्ता भोयणमंडवंसि तेहिं सद्धिं सुहासणवरगया विउलं असणं | जाव साइमं परिभुंजेमाणा विहरंति, तए णं भुतत्तरकालं ते दिउलेण वत्थगंधमलालंकारेण सकारेति संमार्णेति सकारिता सम्माणित्ता एवं वयासी - पुर्विपिय णं देवाणुप्पिया ! अम्हं एयारूवे संकपे समुप्पने-जप्यभि च णं अहं एस दारए कुच्छिसि समुप्पन्ने तप्पभिरं च णं अम्हे हिरणेणं वडामो जाव एयस्स एयाणुरुवं गोण्णं नामधेर्ज करेस्सामो वहुमाण इति, सं होउ णं अज मणोहरसंपती कुमारे नामेणं वद्धमाण इति नामधे करेंति । गतमभिषेकद्वारम् अधुना |वृद्धिद्वारं प्रतिपादयति
For Pivote & Personal Use Only
~ 238~
जन्माभिपेकः ना
मकरण
॥ २५७ ॥