SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति© भाग-२ अध्ययनं H, नियुक्ति: [४५८], वि०भा०गाथा , भाष्यं [६०-६२], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत चरिते उपोदात-18/नाहं श्रमणो भविष्यामि मातापित्रोजींवतोरिति ॥ गतमभिग्रहद्वार, साम्पतं जन्मद्वारम्-तेणं कालेणं तेणं समएणं नवण्हं 8 गृहखाकनियुक्ती दिमासाणं अट्ठमाणं राईदियाणं वइकंताणं चेत्तसुद्धतेरसीदिवसे निष्फण्णसस्साए मेइणीए पमुइयपकीलिएसु जणवएसुस्थानाभिश्रीवीर- सोमासु विसुद्धासु दिसासु अणुकूलंसि मारुयंसि पवायंसि अड्डरत्तकालसमए हत्युत्तराहिं नक्खत्तेण आरोगा अरोगं दारयं 18| पसूया, तरयणि च णं बहहिं देवेहिं देवीहिं ओवयमाणेहिं उप्पयमाणेहिं एगालोए देवुजोए जाए, बहवे य वेसमणवयण चोइया तिरियजंभगा देवा सिद्धत्यरायभवणंसि हिरण्णवासं सुवण्णवास रयणवासं आभरणवासं पत्तवासं पुष्फवास, २५६॥ गंधवासं चुण्णवासं वासंति ॥ अमुमेवार्थमाह दोण्हं वरमहिलाणं गम्भे वसिऊण गम्भसुकुमालो। नवमासे पडिपुग्ने सत्त य दिवसे समइरेगे ॥३०॥ भा॥ है। द्वयोर्वरमहिलयोर्ग, उपित्वा गर्भे सुकुमारो गर्भसुकुमारः, प्रायोज्यातदुःख इत्यर्थः, कियन्तं कालं यावदित्याह नव मासान् परिपूर्णान् सप्त दिवसान् सातिरेकान-समधिकान् ॥ अह चेत्तसुद्धपक्खस्स तेरसी पुवरत्तकालम्मि । इत्युत्तराहि जातो कुंडग्गामे महावीरो॥३१॥ भा०॥ | अथानन्तरं चैत्रस्य शुद्धपक्षस्तस्य त्रयोदश्यां पूर्वरात्रकाले, प्रथममहरद्वयान्ते इत्यर्थः, हस्तोत्तरासु जातः, हस्त | उत्तरा यासां ता हस्तोत्तराः, उत्तरफाल्गुन्य इत्यर्थः, कुण्डमामे महावीरः जातः, जातकर्मादि दिकुमार्यादिनिर्चितं पूर्ववदव २५६॥ सेयम् । तथापि किश्चित्प्रतिपादयन्नाहआभरणरयणवासं वुटुं तित्थंकमि जायंमि । सोऽवि देवराया उवागतो आगया निहओ ॥ १२॥ भा०॥ CACAN दीप अनुक्रम ForFive Persanamory ~236~
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy