SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्ति भाग-२ अध्ययनं [-] निर्युक्तिः [ ४५८ ] वि० भा० गाथा [-] भाष्यं [५८-५९], मूल [- /गाथा ] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र -[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः Jan Education International पकरेंति । भयवंपि माऊए अणुकंपाए निश्चलं अच्छर, तप णं सा तिसला किं मे गम्मे हडे ? किं मे गब्मे मए ? अं एस मे गन्भे पुर्वि एजइ इयाणिं नो एजइत्तिकट्टु ओहयमणसंकप्पा चिंतासोगसागर संपविट्ठा करयउपहत्थियमुही अट्ट झाणोवगया भूमिगयदिट्ठीया शियाई, तंपि य सिद्धत्थरायभवणं उपरयमुइंगतंतीतलतालनाडइजं जायं, ततो भगवया चिंतितं किं मुगादिसदो न सुम्मइ ?, ततो ओहिणा नायवृत्तंतेण अंगुट्टेगदेसो चालिओ, ततो सा तिसला हट्ठतुट्ठा जाया, सिद्धत्थरायभवणंपि पमुइयपक्कीलियं विहरइ, ततो भयवं चिंतेइ - ममं गन्भत्थेऽवि माउपितूणमेवं पडिबंधो तो जइ | उम्मुकबालभावो देवदाणवपरियरिओ पवज्जं गिहिस्सामि ततो महंतमदृज्झाणमेयासि भविस्सइत्ति चिंतिऊण माडपिऊणमणुकंपाए सत्तमे मासे गन्भत्थो चेव अभिग्गहं गेव्हइ- 'जाव एयाणि जीवति ताव नाहं समणो भवामि ॥ एतदेवाह - तिहिं नाणेहिं समग्गो देवीतिसलाए सो य कुच्छिसि । अह वसइ सन्निगन्भो छम्मासे अद्धमासं च ॥ ५८ ॥ अह सत्तमम्मि मासे गन्भत्थो चेवऽभिग्गहं गेहे । नाहं समणो होहं अम्मापियरंमि जीवंते ॥ ५९ ॥ भा० ॥ 'अर्थ' अपहारानन्तरं वसति, संज्ञी वासौ गर्भश्च संज्ञिगर्भः, क्व ? - देव्यास्त्रिशलायाः, स च कुक्षौ, आह-सर्वोऽपि गर्भस्थः संश्येव भवति, ततो विशेषणमिदमनर्थकं न दृष्टिवादोपदेशेन संज्ञित्वविशेषणात् स च ज्ञानद्वयवानपि भवति तत आह-त्रिभिर्ज्ञान:-मति श्रुतावधिरूपैः समग्रः कियन्तं कालं यावद्वसतीत्यत आह- षण्मासान् अर्द्धमासं च । अथ गर्भादारम्य सप्तमे मासे तयोर्मातापित्रोर्गर्भप्रयत्न करणेनात्यन्तं स्नेहमवबुद्ध्य अहो ममोपर्यतीवानयोः स्नेहो, यद्यहमनयोर्जी वतोः प्रव्रज्यां गृहामि नूनं न भवत एवैतावित्यतो गर्भस्थ एवाभिग्रहं गृह्णाति, ज्ञानत्रयोपेतत्वात्, किंविशिष्टमित्याह For Pavate & Personal Use Ony ~ 235~ www.sanelibrary.org
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy