SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति© भाग-२ अध्ययनं H, नियुक्ति: [४५८], विभा गाथा भाष्यं [५४-५७], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत दीप अनुक्रम उपोद्घात- गय सीह बसह अभिसेय दाम ससि दिणयरं झयं कुंभं। पउमसर सागर विमाणभवण रयणुचय सिहिं च ॥५४॥ हरिणैगनियुको एए चोहस सुमिणे पासह सा माहणी पडिनियत्ते । जरयर्णि अवहरितो कुच्छीउ महायसो वीरो॥वाभा मेपिगमन श्रीवीर इदं गायाद्वयं पूर्ववत् , नवरं इदं नानात्वं-पश्यति सा ब्राह्मणी प्रतिनिवृत्तान् यस्यां रजन्यामपहृतः कुक्षितो स्वप्माः नाचरिते महायशा वीरः ॥ मकरणगयसीहवसहअभिसेयदामससिदिणयरं झयं कुंभं । पउमसर सागर विमाणभवण रयणुच्चय सिहि च ॥५६॥ विचारः ॥२५५॥ एए चोइस सुमिणे पासइ सा तिसलया सुहपसुत्ता । जरयणिं साहरिओ कुञ्छिसि महायसो वीरो ॥१७॥ | गाथाद्वयमपि सुगम, गतमपहारद्वारम् , अधुनाऽभिग्रहद्वारम्-ततोणं सा तिसला व्हाया कयकोउयमंगलोवयारा तं गम्भ | नातिउण्हेहिं नाइसीएहिं नातितितेहिं नातिकडुएहिं नातिकसाएहिं नातिअंबिलेहिं नाइमहुरेहिं जं तस्स गम्भस्स हियं पत्थं ] तं देसे काले य आहारमाहारेमाणी विवित्तमउएसु सयणासणेसु सुहंसुहेण चिट्टइ, जरयणिं भय तिसलाए गम्भे साहरिते तं रयणि सकवयणेणं तिरियजंभगा देवा विविहाई मणिनिहाणाई सिद्धत्वरायभवणंसि साहति, तं च नायकुलं हिरण्णेणं | सुवणेणं धनेणं रजेणं बलेणे वाहणेणं कोडागारेणं पुरेणं अंतेउरेणं जणवयपुत्तेहिं पसूहिं सावइजेण य अतीव २ अभिवडइ. सिद्धत्थरायस्सविय सामंतरायाणो सधे वसमागया, तते णं भगवतो अम्मापिऊणमयमेयारूचे संकप्पे जाते-जप्पभिचणं ॥२५ ॥ | अम्हं एस दारए कुञ्छिसि समागर तंप्पभिई च णं अम्हे हिरण्णेण वहामो जाव सावइजेण वडामो, तं जया णं अम्हा * एस दारए जाते भविस्सइ तया पयस्स एयाणुरुवं गोष्णं नामधेनं करिस्सामो वडमाण इति, एवं ते मणोरहसहस्साई - - Frivate Persana tumory iewsanelibrary.orm ~234
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy