SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति© भाग-२ अध्ययनं H, नियुक्ति: [४५८], वि०भा०गाथा , भाष्यं [५०-५३], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सत्रांक % % उग्गकुलभोगखत्तियकुलेसु इक्खागनायकोरचे । हरिवंसे य विसाले जायंति तहिं पुरिससीहा ॥५०॥ भा० । उपकुलेषु भोगकुलेषु क्षत्रियकुलेषु इक्ष्वाकुकुलेषु ज्ञातकुलेषु कौरव्यकुलेषु हरिवंशे च विशाले आयान्ति-आगच्छन्ति उत्पद्यन्ते तत्र-उग्रकुलादौ पुरुषसिंहा:-तीर्थकरादयः ॥ यस्मादेवं तस्माद्भुवनगुरुभक्त्या चोदितो देवराजो हरिणेगमेषिमभिहितवान-एष भरतक्षेत्रचरमतीर्थकृत् प्रागुपात्तकमशेषपरिणतिवशानुच्छकुले जातस्तदयमितः संहृत्य क्षत्रिये स्थाप्यतामिति, स हि तदादेशात्तथैव च ॥ अमुमेवार्थ भाष्यकार एवाहअह भणइ णेगमेसिं देविंदो एस इत्य तित्थयरो। लोगुत्तमो महप्पा उववन्नो माहणकुलम्मि ॥५१॥ भा. ___ अथानन्तरं भणति 'णेगमेसि' हरिणेगमेषि देवेन्द्रः एषः' भगवान् 'अत्र' ब्राह्मणकुले लोकोत्तमो महात्मा उत्पन्नः। इदं चासाधु, ततश्चेदं कुरुसत्तियकुंडग्गामे सिद्धत्थो नाम खत्तिओ अत्थि । सिद्धत्यभारियाए साहर तिसलाए कुच्छिसि ॥२२॥ भा० क्षत्रियकुण्डग्रामे सिद्धार्थो नाम क्षत्रियोऽस्ति, तत्र सिद्धार्थभार्यायाः संहर त्रिशलायाः कुक्षौ ॥ । बादंति भाणिऊणं वासारत्तस्स पंचमे पक्खे । साहरइ पुवरते हत्थुत्तरतरसीदिवसे ॥५३॥ भा० | सहरिणैगमषिः वादमित्यभिधाय-अत्यर्थ करोम्यादेशं, शिरसि स्वाम्यादेशः इति उक्त्वा, वर्षारात्रस्य पश्चमे पक्षे | मासद्वये अतिक्रान्ते (संहरति ) अश्वयुगबहुलत्रयोदश्यां पूर्वराने-प्रथमप्रहरद्धयान्ते हस्त्रोचरायाम्-उचरायामुत्तरफाल्गुनीनक्षत्रे त्रयोदशीदिवसे । % काटकर दीप अनुक्रम * %* E% % Ciwsannlinrary.orm ~233
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy