SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति© भाग-२ अध्ययनं H, नियुक्ति: [४५८], वि०भा०गाथा , भाष्यं [४८-४९], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत -1 उपोद्धात- सकस्स कहेइ । भयपि तिनाणोवगए साहरिजिसामीति जाणइ, साहरिजमाणे जाणइ, संहरणस्यानेकसामायिकतया गर्भसंक्रमः नियुक्ती छिद्मस्थोपयोगविषयत्वात् , साहरिएमित्ति जाणइ, जरयणि चणं भयवं देवाणंदाए कुच्छीतो तिसलाए कुच्चिसि साहरिए 8 त्रिशलाश्रीवीर- तरयणि सा देवाणंदा ते सुमिणे तिसलाए हडे पासित्ताणं पडिबुद्धा, तिसलावि य णं मणोरमंसि सयणिजसि सुत्तजागरा। स्वमा चरिते ते चोद्दस महासुमिणे पासित्ताणं पडिबुद्धा, ततो सिद्धत्यस्स साहइ, सोऽवि साभाविएणं बुद्धिपगरिसेणं तेसिं सुमिणाणं| अत्थं परिभाषइत्ता एवं बयासी-उराला णं तुमए देवाणुप्पिए ! सुमिणा दिवा, तं अम्हं कुलकरं कित्तिकरं सुकुमालपाणि-1 ॥२५॥ पायं अहीणपडिपुन्नपंचिंदियसरीरं दारगं पयाहिसि, ततो तिसला एवं वुत्ता समाणा हड्तुहा तं वयणं सम्म पडिसुणइ, सए णं सिद्धत्थे खत्तिए पञ्चूसकालसमए सुमिणपाढए सद्दाविचा आपुच्छइति, तेवि सुमिणसत्यत्वं परिभाविऊण भणति-19 चाउरंतचक्वट्टी राया वा भविस्सइ, जिणे वा तेलोकनायए धम्मवरचकवट्टी वा ॥ अमुमेवार्थ सह्याहअह दिवसे बासीह वसइ तर्हि माहणीइ कुञ्छिसि। चितेइ सुहम्मवई साहरि जे जिणं कालो ॥४८॥ भा०1। __ अथ दिवसान बशीतिं वसति तस्यां ब्राह्मण्याः कुक्षी, 'अर्थ' अनन्तरमेतावत्सु दिवसेष्वतिक्रान्तेषु चिन्तयति सौधर्मपतिः संहत्तुं, जे इति निपातः पादपूरणार्थः, तया चाह वररुचिः स्वप्राकृतलक्षणे-'इजेराः पादपूरणे इति, जिनं ॥२५४॥ कालो वर्तते । किमिति संहियते इत्याह अरहंत चक्कवट्टी बलदेवा चेव वासुदेवा य । एए उत्तिमपुरिसान हुतुच्छकुलेसु जायन्ति ॥ ४९॥ भा० सुगमा । नवरं तुच्छकुलेषु-असारकुलेषु ॥ पुनः केषु कुळे जावन्त इत्याह M-0- दीप अनुक्रम Jan Education wwsanelibrary.com ~232
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy