SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति© भाग-२ अध्ययनं H, नियुक्ति: [४५८], विभा गाथा H, भाष्यं [४६-४७], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सत्राक ४ अस्थि पुण एस भावे लोगच्छेरयभूए अणताहिं उस्सप्पिणिओसप्पिणीहिं वइकताहिं समुप्पज्जा, जहा नीयागोयस्स कम्मस्स | उदएणं अरहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा अंतकुलेसु जाव भिक्खागकुलेसु वा आयाईसु वा आयायंति वा आयाइस्संति वा, नो चेवणं जोणीतो निक्वमिंसु वा निक्खमंति वा निक्खमिस्संति वा, तं जीयमेयं तीतपचुप्पन्नअणागयाणं सकाणं देविंदाणं देवराईणं अरहते भगवते तहप्पगारेहितो अंताइकुलेहितो तहप्पगारेसु उम्गकुलेसु जाव विसुद्धजाइएसु कुलेसु साहरावेत्तए, तं सेयं खलु समणं भयवं महावीरं चरमतिस्थयरं माहणकुंडग्गामातो नगरातो खत्तियकुंडग्गामे नयरे सिद्धत्धस्स खत्तियस्स कासवगोत्तस्स भारियाए तिसलाए खत्तियाणीए वासिङगोत्साए कुच्छिसि गन्भताए साहरावेत्तए, जेऽविय णं से तिसलाए गम्भे तं देवानंदाए कुच्छिसि, एवं संपेहित्ता हरिणेगमेसिं पायत्ताणिवाहिवई देवं सद्दावेइ, सहावित्ता एवं वयासी-एवं खलु समणं भय महावीरं देवानंदाकुच्छीतो तिसलाए कुञ्छिसि साहरह, तए णं से हरिणेग| मेसी पायत्ताणीयाहिर्वइ एयमद्वै हतुढे विणएणं सम्म पडिसुणित्ता उत्तरपुरच्छिमं दिसिभागमवक्कम्म एकंपि दोच्चपि वेववियसमुग्धारण समोहणित्ता उत्तरवेउधियं रूवं विउचाइ, विउवित्ता तुरियाए गईए जेणेव देवाणंदा तेणेव उवागच्छइ, उवा. गच्छित्ता आलोए भगवतो महावीरस्स पणाम करेइ, करिता अणुजाणउ में भयवंतिकट्ठ देवाणंदाए सपरियणाए ओसोयणि दटेइ २ ता दिवेण पभावेणं करयलपुडेहिं अबाबाहं गेण्हइ गेण्हत्ता बासीईए राइदिएसु वइकंतसु तेसीइमे राइदिए वहमाणे जे से वासाणं तच्चे मासे पंचमे पक्खे आसोयबहुलतेरसी संमि देवाणंदाए माहणीए कुच्छीतो तिसलाए खत्तियाणीए कुषिसि अवाबाई साहय, से तिसलाए गम्भे तं देवाणंदाप कुहिसि साहरा, साहराचा साणे गतो Pr दीप अनुक्रम -+ व JanEdientaminor singanaliorary.orm ~231
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy