SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२ अध्ययनं [-], निर्युक्तिः [ ३७६-३७९ ], मुनि दीपरत्नसागरेण संकलित . आगमसूत्र [४०], Jan Education Irenabonal वि०भा० गाथा [-] भाष्यं [ ४२-४३], मूल [- / गाथा-] मूलसूत्र-[१] “आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः निगदसिद्धा ॥ वासुदेवशत्रुप्रतिपादनायाह आसग्गीवे तार मेरय महुकेढवे निसुंभे य । बलि पल्हाए तह रावणे य नवमे जरासिंधू ॥ ४२ भा. ॥ निगदसिद्धा एव ॥ एए खलु पाडसत्तू कितीपुरिसाण वासुदेवाणं । सवेऽवि चक्कजोही सवेऽवि हया सचकेहिं ॥ ४३ भा. ॥ गमनिका - एते खलु प्रतिशत्रवः, एत एव, खलुशब्दस्यावधारणार्थत्वात्, नान्ये, कीर्त्तिपुरुषाणां - वासुदेवानां सर्वे च चक्रयोधिनः सर्वे च हताः स्वचक्रे रिति, यतस्तान्येव चक्राणि वासुदेवव्यापत्तये क्षिप्तानि तैः पुण्योदयाद्वासुदेवं प्रणम्य | तानेव व्यापादयन्तीति गाथार्थः ॥ एवं तावत्प्रागुपन्यस्तगाथायां वर्णादिद्वारोपन्यासं परित्यज्य असम्मोहार्थमुत्क्रमेण जिनादीनां नामद्वारमुक्तम्, पारभविकं चैषां वर्णनाममातापितृपुरादिकं प्रथमानुयोगतोऽवसेयम्, इह विस्तरभयान्नोकमिति । साम्प्रतं तीर्थकरवर्णप्रतिपादनायाह पउमाभ वासुपूज्लो रत्ता ससिपुप्फदंत ससिगोरा । सुइयनेमी काला पासो मल्ली पिगंगाभा ॥ ३७६ ॥ वरणगत विघगोरा सोलस तित्थंकरा मुणेयवा । एसो वण्णविभागो चवीसाए जिणवराणं ॥ ३७७ ॥ गाथाद्वयं सूत्रसिद्धम् ॥ साम्प्रतं तीर्थकराणामेव प्रमाणाभिधित्सयाह पंचे अपंचम चत्तारजुङ तह तिगं चेव । अहाइजा दुनि य दिवहुमेगं धणुस च ॥ ३७८ ॥ म असी सतरि सट्ठी पन्नास होइ नायवा । पणपाल चत्त पणतीस तीस पणवीस वीसा य ॥ ३७९ ॥ For Peace & Personal Use Ony ~ 199~
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy