SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-२ अध्ययनं H, नियुक्ति: [३७४-३७५], विभा गाथा H, भाष्यं [३९-४१], मूलं [- /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: उपोद्घात प्रत ॥३७॥ दीप अनुक्रम अथ भणति जिनवरेन्द्रो यादृशस्त्वं नरेन्द्रशार्दूला, शार्दूल:-सिंहपर्यायः, ईदृशा एकादश अन्ये भविष्यन्ति/जिनचक्रिराजानः ॥ते चैते वासुदेव होही सगरो मघवं सणकुमारो य रायसद्दलो। संती कुंथू य अरो हवइ सुभूमो य कोरयो ॥ ३७४॥ लदेवादिनवमो य महापउमो हरिसेणो चेव रायसलो। जयनामो अ नरवई बारसमो यंभदत्तो अ॥ ३७॥ निर्देशः गाथाद्वयं निगदसिद्धमेव ॥ यदुक्तमपृष्टश्च दशारान् कथितवान् , तदभिधित्सयाऽऽह भाष्यकार:होहिंति वासुदेवा नव अन्ने नील-पीअकोसिज्जा । हलमुसलचकजोही सतालगरुलज्झया दो दो॥३९ भा.॥ भविष्यन्ति वासुदेवा नव,नव बलदेवाश्चानुक्का अप्यत्र तत्सहचरत्वात् द्रष्टव्याः, यतो वक्ष्यति 'सतालगरुलद्धया दो दो, ते च सर्वे बलदेवा वासुदेवा यथासङ्ख्यं नीलानि पीतानि च कौशेयानि वस्त्राणि येषां ते तथाविधा, यथासङ्ख्यमेव हलमुशलचक्रयोधिना, हलमुशलयोधिनो बलदेवाः, चक्रयोधिनो वासुदेवा इति, सह सालगरुडध्वजाभ्यां वर्तन्त | इति सतालगरुडध्वजाः, एते च भवन्तो युगपद् द्वौ द्वौ भविष्यतः बलदेववासुदेवाविति गाथार्थः॥ वासुदेवानामभिधानप्रतिपादनायाह तिविट्ठो प दुविट्ठो य सयंभु पुरिसुत्तमे पुरिससीहे। तह पुरिसपुंडरा दत्ते नारायणे कण्हे ॥४.भा.॥ INT॥२३७० निगदसिद्धा ॥ अधुना बलदेवानामभिधानप्रतिपादनायाह अपले विजए भरे, सुप्पमे य सुदंसणे । आणंदे नंदणे पड़मे, रामे यावि अपच्छिमे ॥ ४१ भा.॥ ACTOR ForFive Persanamory Priwsannlionary.orm. ~198~
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy