SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [३६९-३७३], विभा गाथा -1, भाष्यं [३८], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सत्राक BARAMAKAKAR पितरौ यथासम्भव पर्यायं गतिं च, चशब्दाजिनानामन्तराणि च पृष्टवानिति द्वारगाथासमासार्थः, अवयवार्थ तु वक्ष्यामः ॥ तत्र प्रश्नावयवमधिकृत्य तावदाह भाष्यकार:जारिसया लोअगुरू भरहे वासम्मि केवली तुम्हे। एरिसया कइ अन्ने ताया! होहिंति तित्थयरा ? ॥३८ मा. | यादृशा लोकगुरवो भारते वर्षे केवलिनो यूयमीदृशाः कियन्तोऽन्येऽत्रैव तात ! भविष्यन्ति तीर्थकरा इति गाथार्थः॥ अह भणइ जिणवरिंदो भरहे वासम्मि जारिसो उ अहं । एरिसया तेवीसं अन्ने होहिंति तित्ययरा ॥ ३६९ ॥ निगदसिद्धा ॥ ते चैते होहिह अजिओ संभव अभिनंदण सुमइ सुप्पह सुपासो। ससि पुष्पदंत सीअल सिजंसो वासुपुज्जो अ॥ ३७॥ विमलमणतइ धम्मो सन्ती कुंधू अरो अ मल्ली । मुणिमुखय नमि नेमी पासो तह वद्धमाणो अ॥ ३७१ ॥ | भावार्थः सुगम एव । अह भणइ नरवरिंदो भरहे चासम्मि जारिसो उ अहं । तारिसया कइ अन्ने ताया होहिंति रायाणो ? ॥३७॥ सा अथ भणति नरवरेन्द्रो भरतः-भारते वर्षे यादृशस्त्वहं तादृशाः कत्यन्ये तात | भविष्यन्ति राजान इति गाथार्थः॥ ४ अह भणइ जिणवरिंदो जारिसओ तं नरिंदसलो । तारिसया उइगारस अन्ने होहिंति रायाणो ॥ ३७३ ॥ दीप अनुक्रम NAGACCOCALCCACHAR ... अथ भावि तीर्थकर-आदीनां वर्णनं क्रियते ~197
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy