SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [३८०-३८८], वि०भा०गाथा , भाष्यं [४३...], मूलं /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत जिनानां वर्णप्रमाणगोत्रपुर मातापितरः सत्राक उपोद्घात-13 पन्नरस दस घणि य नव पासो सत्तरयणिओ वीरो।नामा पुवुत्ता खलु तित्थयराणं मुणेयत्वा ।। २८०॥ नियुक्तिः पतास्तिस्रोऽपि पाटसिद्धा एव ॥ साम्प्रतं भगवतामेव गोत्राणि प्रतिपादयन्नाह मुणिसुबओ य अरिहा अरिहनेमी य गोयमसगुत्ता । सेसा तित्थयरा खलु कासवगुत्ता मुणेयवा ।। ३८१॥ ॥२३८॥ निगदसिद्धा ॥ आयुष्कानि प्राक् प्रतिपादितान्येवेति न तन्यन्ते, भगवतामेव पुरप्रतिपादनाय गाथात्रितयमाहइक्खागभूमी उज्झा सावत्थी विणीअ कोसलपुरं च । कोसंबी वाणारसि चंदाणण तह य कायंदी॥ ३८२॥ भद्दिलपुरं सीहपुरं चंपा कंपिल्ल उज्ज्ञ रयणपुरं । तिन्नेव गयपुरम्मी मिहिला तह चेव रायगिहं ॥ ३८३ ॥ | मिहिला सोरियनयरं वाणारसि तह य होइ कुंडपुरं । उसभाईण जिणाणं जम्मणभूमी जहासंखं ॥ ३८४ ॥ निगदसिद्धाः ॥ भगवतामेव मातृप्रतिपादनायाहपरुदेवि विजया सेणा सिद्धत्था मंगला सुसीमा य । पुहवी लक्खण रामा नंदा विण्हू जया सामा ॥ ३८५। सुनसा सुखप अइरा, सिरिदेवी य पभाव३ । पउमावई य वप्पा, सिव वम्मा तिसलया इज ॥ ३८३ ॥ गाथाद्वयं निगदसिद्धमेव ॥ भगवतामेव पितृप्रतिपादनायाहन.भी जिअसत् अ, जिआरी संवरे इन। मेहे घरे पट्टे अ, महासेणे अ खत्तिए ॥ ३८७ ।। सूरे सुदंसणे कुंभे सुमित्त विजए समुद्दविजए अ। राया य अस्ससेणे सिदत्येवि अ खत्तिए । ३८८॥ निगदसिद्धा। पर्यायो-गृहस्थादिपर्यायो भगवतामुक्त एव तथैव द्रष्टव्यः। साम्प्रतं भगवतामेव गतिप्रतिपादनायाह दीप अनुक्रम २३८॥ Jan de Miwsansliterary.org ... अथ जिनेश्वराणां माता, पिता इत्यादीनां वर्णनं ~200~
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy