SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-२ अध्ययनं , नियुक्ति: [३४०-३४२], विभा गाथा H, भाष्यं [४...], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सत्रांक दीप अनुक्रम द विधिरङ्गीकृतः, तद्यात यूयं स्वगृहाणि यदिवा भगवन्तमेव उपसर्पत, स चानुकम्पया अभिलपितफलदो भविष्यति, तावपि च पित्रोः प्रणामं कृत्वा पित्रादेशं तथैव कृतवन्तौ, भगवत्समीपमागत्य च प्रतिमास्थिते भगवति जलाशयेभ्यो नलिनीपत्रेषूदकमानीय सर्वतो जलप्रवर्षणं कृत्वा आजानूच्छ्यप्रमाणं सुगन्धिकुसुमप्रकरं च कृत्वा अवनतोत्तमाझौद्र क्षितिनिहितजानुकरतलौ प्रतिदिवसं त्रिसन्ध्यं राज्यसंविभागप्रदानेन भगवन्तं विज्ञप्य पुनस्तदुभयपाचे खड्गव्यग्रहस्तो वस्थतुः, तथा चाह नमिविनमीण जायण नागिंदो वेज्जदाण वेयडे । उत्तरदाहिणसेढी सही पन्नास नगराई ॥ ३४० ॥ नमिविनम्योर्याचना, नागेन्द्रो भगवद्वन्दनायागतः, तेन विद्यादानमनुष्ठितं, वैताब्ये पर्वते उत्तरदक्षिणश्रेण्योर्यथाक्रम पष्टिपञ्चाशनगराणि निवेशितानि इति । भावार्थः कथानकादवसेयः, तच्चेदम्-एवं भयवं कयसामाइओ जाव नागरायस्स। | भयवमदीणमणसो संवच्छरमणसिओ विहरमाणो । कन्नाहि निमंतिजइ वत्याभरणासणेहिं च ॥ ३४१ ॥ 3. भगवानपि अदीनमना:-निष्पकम्पितचित्तः संवत्सरं-वर्षे न अशितोऽनशितो विहरन, भिक्षाप्रदानानभिज्ञेन लोके नाम्यस्तित्वात् कन्याभिनिमन्यते वस्त्राणि-पट्टदेवाडादीनि आभरणानि-कटककेयूरादीनि आसनानि-सिंहासनानि साव निमन्यते, वर्तमाननिर्देशप्रयोजनं प्राग्वत् ॥ अथैवं विहरता भगवता कियत्कालेन भिक्षा लम्धेत्यत आह संवच्छरेण भिक्खा लद्धा, उसमेण लोगनाहेण । सेसेहिं बीयदिवसे लद्धाओ पढमभिक्खाओ ॥ ३४२ ॥ मास.७ F ~157
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy