SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-२ अध्ययनं H, नियुक्ति: [३४३-३४५], विभा गाथा , भाष्यं [४...], मूलं [- /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: पोखात प्रत दीप अनुक्रम संवत्सरेण भिक्षा ऋषभेन लोकनाथेन-प्रथमतीर्थकृता लन्धा, शेषः-अजितजिनादिभिद्वितीयदिवसे प्रथमभिक्षा लब्धानमिविननियुक्तिसम्प्रति यद्यस्य पारणकमासीत्तदभिधित्सुराह मी पारण॥२१७॥ उसभस्स उ पारणए इक्खुरसो आसि लोगनाहस्स । सेसाणं परमन्नं अमयरसरसोवमं आसि ॥ ३४३॥ गा. ऋषभस्य लोकनाथस्य पारणके इक्षरस आसीत, शेषाणामजितस्वाम्यादीनां परमानं-पायसम् अमृतरसेन रसस्योपमा यत्र तदमृतरसरसोपममासीत् ॥ तीर्घकृतां प्रथमपारणके यद्वृत्तं तदभिधित्सुराह घुटं च अहोदाणं दिवाणि य आहयाणि तूराणि । देवा य संनिवड्या वसुहारा चेव बुढा य ।। ३४४ ॥ देवैराकाशस्थितैर्युष्टं यथा-अहो दानमिति, अहोशब्दो विस्मये, अहो दानमहो दानम्, अस्थायमर्थः-एवं दीयते, एवं हि | दत्तं भवतीति, तथा दिव्यानि तूराणि त्रिदशैराहतानि, देवाश्च तदैव सन्निपतिताः, वसुधारानिपातार्थमाकाशे जृम्भका | देवाः समागताः, ततो वसुधारा पृष्टा, द्रव्यवृष्टिरभूदित्यर्थः ॥ एवं सामान्येन पारणककालभाग्युक्तम्, इदानीं यत्र यधा च यदादितीर्थकरस्य पारणकमासीत्तदभिधित्सुराहगयपुर सेजस खोयरसदाण वसुहार पीढ गुरुपूया। तक्खसिलायलगमणं बाहुबलिनिवेयणं चेव ।। ३४५॥ अस्या भावार्थः कथानकादवसेयः, तच्चेदम्-कुरुजणवए गयपुरं नाम नगरं, तत्थ बाहुबलिपुत्तो सोमप्पभो राया, तस्स पुत्तो सेजंसो जुवराया, सो सुमिणे मंदरं पवयं सामवण्णयं पासइ, ततो अणेण अमयकलसेण अभिसित्तो अभ-18 पाहियं सोभितुमादत्तो, नगरसेट्ठी सुबुद्धी नाम, सो सुमिणे पासइ-सूरस्स रस्सिसहस्सं ठाणातो चलितं, नवरि सेजसेण| E या CONS ॥२१७॥ Porno vsansliterary.com ... भगवन्त 'ऋषभस्य प्रथम भिक्षाप्राप्ते: वर्णनं तथा श्रेयांस सह पूर्व भावानां संबंधस्य कथनं ~158~
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy