SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [३३९], विभा गाथा H], भाष्यं [४...], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] “आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: उपोदात प्रत तागा. । ऋषभो वृषभगतिरभिग्रहं परमघोरं, परमः परमसुखहेतुत्वात् घोरः प्राकृतपुरुषैः कर्तुमशक्यत्वात् , व्युत्सृष्टत्यक्तदेहोश्रीआदि. नियुक्तिःगामानुग्राम विहरति, व्युत्सृष्टो निष्प्रतिकर्मशरीरतया, तथा चोक्तम्-'अच्छिपि नो पमज्जइ नोवि य कंडूयइ मुणी नाथलोच गाय" त्यक्तः खलु उपसर्गसहिष्णुतया, स एवं भगवान् तरात्मीयैः परिवृतो विजहार, न तदा अद्यापि भिक्षादानं प्रव- कच्छादी ॥२१६॥ वार्तते, लोकस्य परिपूर्णत्वेनार्थित्वाभावात् ॥ तथा चाह नां तापस नवि ताव जणो जाणइ का भिक्खा केरिसा व भिक्खयरा । ते भिक्खमलभमाणा वणमझे तावसा जाता ।। ३३९ ॥ ३३६-१ नापि तावत् जनो जानाति यथा का भिक्षा? कीदृशा वा भिक्षाचरा इति, ततस्ते-भगवत्परिवारभूता भिक्षामलभ-द *मानाः क्षुत्परीपहारी भगवतो मौनव्रतापस्थितादुपदेशमनाकर्णयन्तः कच्छमहाकच्छाविदमुक्तवन्तः-अस्माकमनाथानां भवन्तौ नेतारौ अतः कियन्तं कालमस्माभिरेवं क्षुत्पिपासोपगतैरासितव्यं ?, तावाहतुः-वयमपि तावन्न विद्मः, यदि | भगवाननागतमेव. पृष्टोऽभविष्यत् 'किमस्माभिः कर्त्तव्यं किं वा नेति ततः शोभनमभविष्यत् , इदानीं त्वेतावत् युज्यतेभरतलजया गृहगमनमयुक्तम् आहारमन्तरेण चासितुं न शक्यते, ततो वनवासो नः श्रेयान् , तत्रोपवासरताः परिशटितपरिणतपत्राद्युपभोगिनो भगवन्तमेव ध्यायन्तस्तिष्ठाम इत्येवं सम्पधार्य सर्वसम्मतेनैव गङ्गानदीदक्षिणकूलेषु रम्येषु वनेषु वल्कलचीरधारिणः खल्वाश्रमिणः संवृत्ताः, तथा चाह-वनमध्ये तापसा जाताः, तयोश्च कच्छमहाकच्छयोः सुतौ | नामिविनमी पित्रनुरागात्ताभ्यां बह विहृतवन्ती, तौ च वनाश्रयकाले वाभ्यामुक्की-दारुणः खल्विदानीमस्माभिर्वनवास दीप अनुक्रम Jan Education Farve Personal T wsanelinary.orms ... अत्र यत् नियुक्ति-गाथा ३३९ रुपेण लिखितं तत् हारिभद्रिया वृत्तौ भाष्यगाथा ३१ रूपेण उल्लिखितं ~156~
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy