SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-२ अध्ययनं H, नियुक्ति: [३३६-३३८], विभा गाथा , भाष्यं [४...], मूलं [- /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सत्रांक दीप अनुक्रम *.** ७ मूलबीरियाणं मूलवीरिया ८ संबुकाणं संबुका ९ काठीणं कालीया १० समकोणं समका ११ मायंगीण मायंगा १२ पबईणं पबया १३ वंसालयाणं वंसालया १४ पंसुमूलियाणं पंसुमूलिया १५ रुक्खमूलियाणं रुक्खमूलिया ६१६, एवं ते नमिविनमी सोलस पिज्जाहरनिकाए विभइजणं देवा इव विज्जाबलेण गगणचारिणो सयणपरियणसहिया है मणुयदेवभोए मुंजंति पुरेसु भगवतो उसभसामिस्स रजमणुपालेमाणस्स वयपडिमा ठविया विजाहिवाइणो य घरणस्स। नागरायस्स । एतदेवोपसंहरबाह चेत्सबहुलट्ठमीए चरहिं सहस्सेहिं सो उ अवरण्हे । सीया सुदंसणाए सिद्धत्थवणम्मि छ?णं ॥३३६ ॥ चैत्रमासे बहुलपक्षेऽष्टम्यां चतुर्भिः सहस्रैः समन्वितः सन्नपराहे शिविकायां सुदर्शनायां व्यवस्थितः सिद्धार्थवने षष्ठेन भक्तन निष्कान्तः, अलङ्कारं परित्यज्य चतुर्मुष्टिकं लोचं कृत्वेति शेषः ॥ चतुर्भिः सहस्रः समन्वित इत्युक्तम्, तत्र तेषां दीक्षा किं भगवान् दत्तवान् उत नेति, तत्राह- ... | चउरो साहस्सीओ लोयं काऊण अप्पणा चेव । जं एस जहा काही तं तह अम्हेवि काहामो ॥ ३३७॥ चत्वारि सहस्राणि, सूत्रे स्त्रीत्वं प्राकृतत्वात् , लोचमात्मनैव पञ्चमुष्टिकं कृत्वा इत्थं प्रतिज्ञां कृतवन्तो यत्कियानुष्ठा नमेष भगवान् यथा-येन प्रकारेण करिष्यति तत्तथा 'अम्हेवि' वयमपि करिष्याम इति, भगवानपि भुवनगुरुत्वात, स्वयमेव सामायिक प्रतिपद्य विजहार ॥ तथा चाह उसमो वरवसभगई घेतूण अभिग्राहं परमघोरं । वोसट्टचत्तदेहो विहरद गामाणुगामं तु ॥ ३३८॥ ६ ForFive Persanamory piewsanelibrary.orm ~1550
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy