SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-२ अध्ययनं H, नियुक्ति: [३३४-३३५], विभा गाथा , भाष्यं [४...], मूलं [- /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: -- - प्रत उपोदात- यप्पगारेण दुवे कच्छमहाकच्छाण पुत्ता नमिविनमिणो उवविया, भयवं विण्णवंति, जहा-भय अम्हं तुम्हेहिं संवि- नमिचिननियुक्तिः भागो ण केणइ वत्थुणा कतोत्ति, ततो ते सन्नद्धवद्धकवया करवालवम्गहत्धा ओळग्गति, विष्णवंति य तिसंझ- म्यधिकारः ताय ! तुम्मेहि सबेसि भोगा दिन्ना ता अम्हवि देह, एवं तिसंझं विष्णवंताणमोलग्गताण य कालो वच्चइ, अन्नया धरणो नागकुमारिंदो भयवतो वंदतो आगतो, इमेहि य विनवियं, ततो सो ते तहा जायमाणे भणइ-भो ! सुणह, भयवं चत्तसंगो गयरोसतोसो ससरीरेवि निम्ममतो अकिंचणो परमजोगी निरुद्धासवो कमलपत्तनिरुवलेवचित्तो, मा एवं जायह, | अहं तु भगवतो भत्तीए मा तुभं सामिसेवा अफला होउत्तिकाउं पढियसिद्धाई अडयालीसं विजासहस्साई देमि, ताण इमातो चत्तारि महाविजातो, तंजहा-गोरी गंधारी रोहिणी पन्नत्ती, तं गच्छह तुम्मे विजारिद्धीए सजणं जणवयं उवलोभेऊण दाहिणिल्लाए उत्तरिल्लाए य विजाहरसेढीए गगणवल्लहपामोक्खे रहनेउरचकवालपामोक्ले य पण्णासं सद्धिं च विजाहरनगरे निवेसिऊणं विहरह, तेऽवि तं सबमाणत्तियं पडिच्छिउँ लद्धपसाया कामियं पुष्फगविमाणं विउविजणं है। भगवं तित्थयरं नागरायं च वंदिऊण पुष्फगक्मिाणमारूढा कच्छमहाकच्छाणं भगवप्पसायं उवदंसेमाणा विणीयनगरिमतिगम्म भरहस्स रण्णो तमत्थं निवेइत्ता सयणं परियणं च गहाय वेयड्ढे उत्तरसेढीए विनमी सट्दिनगराई गगणवल्लभप्पमुहाई निवेसेइ, नमी दाहिणसेढीए रहनेउरचकवालाईणि पन्नास नगराणि निवेसेइ, जे य जतो जणवयातो नीया मणुयातेसि तन्नामा वियढे जणवया जाया,,विजाहराणं च एगेगस्स अट्ठट्ट निकाया, सचे मिलिया सोलस, ते य इमे-गोरीण विजाणं हैमणुया गोरिया १मणूणं मणूया २ मंधारीणं गंधारा ३माणवीणं माणवा ४ केसिगाणं केसिगा ५भूमितुंडिगाणं भूमितुंडिगा दीप अनुक्रम ॥२१५ Jan trwsanslitrary.orm. ~1540
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy