SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-२ अध्ययनं H, नियुक्ति: [२८७-२९०], विभा गाथा , भाष्यं [४...], मूलं [- /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: उपोद्घातनियुक्तिः प्रत है प्रमुखाणि पत्रिंशदार्यिकासहस्राणि ३६००० शङ्खममुखाणां श्रमणोपासकानामेकं लक्षं एकोनषष्टिः सहस्राणि १५९०००11 तीथे गणसुलसारेवतीप्रमुखाणां श्रमणोपासिकानां त्रीणि शतसहस्राणि अष्टादश सहस्राणि ३१८००० त्रीणि शतानि चतुर्दशपूर्विणां ३०० त्रयोदश शतानि १३०० अवधिज्ञानिनां सप्त शतानि ७०० केवलज्ञानिनां सप्त शतानि ७०० वैक्रिय २८७-९० लब्धिमतां पञ्च शतानि ५०० विपुलमतीनां चत्वारि शतानि ४०० वादिनामष्टौ शतानि ८०० अनुत्तरोपपातिनाम् ॥ गतं सनद्वारम् , अधुना तीर्थद्वारमाहतित्थं चाउच्चण्णो संघो सो पढमए समोसरणे । उप्पण्णो उ जिणाणं वीरजिणिदस्स बीयंमि ॥ २८७ ॥ तीर्थ नाम प्रवचनं, तच्च निराधारं न भवतीति चतुर्वर्णः सह उच्यते, स जिनानाम्-ऋषभादीनां प्रथम एव समवसरणे उत्पन्ना, वीरजिनेन्द्रस्य पुनर्द्वितीये समवसरणे, मध्यमायां पुरि, यत्र हि केवलज्ञानमुत्पन्नं तत्र तथाकल्पत्वात्समवसरणमभूत् यावता न तत्र सो जातः । गतं तीर्थद्वारम् , अधुना गणद्वारमाह चुलसीह पंचणउई विउत्सरं सोलसुत्तरसयं च । सत्तहियं पणनउई तेणउई अट्ठसीई य॥२८८ ॥ एक्कासीइ छावत्सरी य छावहि सत्तवन्ना य । पन्ना तेयालीसा छत्तीसा चेव पणतीसा ॥ २८९॥ तेतीसहावीसा अट्ठारस चेव तहय सत्सरस । एकारसदसनवगं गणाण माणं जिणिंदाणं ॥२९॥ ॥२०९॥ भगवत आदितीर्थकरस्य चतुरशीतिर्गणा, गणो नामेह एकवाचनाचारक्रियास्थानां समुदायो, न कुलसमुदाय इति पूर्वसूरयः, अजितस्वामिनः पञ्चनवतिर्गणाः सम्भवनाथस्य धुत्तरं शतम् अभिनन्दनस्य षोडशोचरं शतं सुमतिनाथस्य दीप अनुक्रम Jan ForFive Persanamory anelibrary.com ~142
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy