SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२ अध्ययनं [-], निर्युक्तिः [ २९१-२९३ ], वि० भा० गाथा [-] भाष्यं [४...] मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः | परिपूर्ण शतं पद्मप्रभस्य सप्ताधिकं शतं सुपार्श्वस्य पञ्चनवतिः चन्द्रप्रभस्य त्रिनवतिः सुविधिस्वामिनोऽष्टाशीतिः शीतलस्य एकाशीतिः श्रेयांसस्य षट्सप्ततिः वासुपूज्यस्य षट्षष्टिः विमलस्य सप्तपञ्चाशत् अनन्तजितः पश्चाशत् धर्म्मस्य | त्रिचत्वारिंशत् शान्तिनाथस्य पत्रिंशत् कुन्थुनाथस्य पञ्चत्रिंशत् अरजिनस्य त्रयस्त्रिंशत् मल्लिस्वामिनोऽष्टाविंशतिः मुनिसुव्रतस्वामिनोऽष्टादश नमिनाथस्य सप्तदश अरिष्ठनेमेरेकादश पार्श्वनाथस्य दश वर्द्धमानस्वामिनो नव, एतत् जिनेन्द्राणाम् ऋषभादीनां जिनानां यथाक्रमं गणानां मानं परिमाणं ॥ सम्प्रति गणधरप्रतिपादनार्थमाह एकरस उ गणहरा वीरजिनिंदस्स सेसयाणं तु । जावइया जस्स गणा तावइया गणधरा तस्स ॥ २९९ ॥ गणधरा नाम मूलसूत्रकर्त्तारः, ते च वीरजिनस्य एकादश, गणास्तु नव, द्वयोर्युगलयोरेकैकवाचनाचारक्रियास्यत्वात्, शेषाणां तु जिनवरेन्द्राणां यस्य यावन्तो गणास्तस्य तावन्तो गणधराः, प्रतिगणधरं भिन्नभिन्नवाचनाचारक्रियास्थत्वात् ॥ गतं गणधरद्वारम्, इदानीं धर्मोपायस्य देशका इत्येतद्व्याचिख्यासुराह मोवाओ पवयणमहवा पुवाई देसया तस्स । सङ्घजिणाण गंणहरा चोदसपुची उ ते तस्स ॥ २९२ ॥ धम्मपायो नाम प्रवचनं, तदन्तरेण धर्म्मस्यासम्भवात्, अथवा पूर्वाणि तस्य-धम्र्मोपायस्य देशकाः सर्वजिनानां गणधराः, तेषां मूलसूत्रकर्तृत्वात्, अथवा ये यस्य तीर्थकृतश्चतुर्द्दशपूर्विणस्ते धर्मोपायस्य देशकाः, परिपूर्ण श्रुततथा तेषां यथावस्थितवस्तुदेशकत्वात् ॥ सामाइयाइया वा वयजीवनिकाय भावणा पढमं । एसो धम्मोवादो जिणेहिं सबेहिं उवहट्ठो ॥ २९३ ॥ Jan Education International Far Pavoce & Personal Use Ony ~143~
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy