SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [२८६], विभा गाथा H], भाष्यं [४...], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक COM दीप अनुक्रम केवलज्ञानिनां विंशतिसहस्राणि २००००, विंशतिसहस्राणि षट्शताम्यधिकानि २०६०० वैक्रियलब्धिमतां, द्वादश सह खाणि षट् शतानि पश्चाशदधिकानि १२६५० विपुलमतीनां, द्वादश सहस्राणि षट् शतानि पञ्चाशदधिकानि १२६५० वादिनां, द्वाविंशतिसहस्राणि नव शतानि २२९०० अनुचरोपपाविना, विंशतिः श्रमणसहस्राणि सिद्धानि २०००० चत्वा| रिंशदार्यिकासहस्राणि सिद्धानि ४०००० सर्वसङ्ख्यया षष्टिरन्तेवासिसहस्राणि सिद्धानि ६००००।भगवतोऽरिष्ठनेमेर्वरदत्तप्रमुखाण्यष्टादश श्रमणसहस्राणि १८००० यक्षिणीप्रमुखाणि चत्वारिंशदार्यिकासहस्राणि ४०००० नन्दप्रमुखानां श्रमणोपासकानामेकं शतसहस्रमेकोनसप्ततिश्च सहस्राणि १६९००० महासुनताप्रमुखाणां श्रमणोपासिकानां त्रीणि लक्षाणि पत्रिंशत्सहस्राणि ३३६०० चत्वारि शतानि ४०० चतुर्दशपूर्विणां पञ्चदश शतानि १५०० अवधिज्ञानिनां पञ्चदश Fशतानि १५०० केवलज्ञानिनां पञ्चदश शतानि वैक्रियलन्धिमता १५०० दशशतानि १००० विपुलमतीनां अष्टादश शतानि 1१८०० वादिना पोडश शतानि १६०० अनुत्तरोपपातिनां । भगवतः पार्थेनाथस्य आयेदिन्नममुखाणि पोडश श्रमणसह-1* 31 माणि १६००० युष्पचूलाप्रमुखाण्यष्टात्रिंशदार्यिकासहस्राणि ३८००० सुनन्दाप्रमुखाणामेकं लक्षं चतुःषष्टिसहस्राणि श्रमणोसापासकानां १६४००० नन्दिनीप्रमुखाणां श्रमणोपासिकानां त्रीणि लक्षाणि सप्तविंशतिः सहस्राणि ३२७००० अर्द्धचतुर्थानि शतानि ३५० चतुर्दशपूर्विणां चतुर्दश शतानि १४०० अवधिज्ञानिनां दश शतानि केवलज्ञानिनामेकादश शतानि ११०० वैक्रियठन्धिमतामर्डोष्टमानि शतानि ७५० विपुलमतीनां षट् शतानि ६०० वादिनां द्वादश शतानि १२०० *अनुचरोपपातिनां । श्रमणस्य भगवतो महावीरस्य इन्द्रभूतिप्रमुखाणि चतुर्दश श्रमणसहस्राणि १४००० आयेंचन्दना *-*-* For Five Persana tumory vsanelionary.org ~141
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy