SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-२ अध्ययनं H, नियुक्ति: [२७६-२८१], विभा गाथा H, भाष्यं [४...], मूलं [- /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत उपोद्धात- तत्रापि प्रमाणमाक्षायां चरमायां पौरुप्यामिति, अन्ये त्वभिदधति-द्वाविंशतेः पूर्वाहे ज्ञानमुत्पन्न मलिस्वामिमहावीरयोः ज्ञाने क्षेत्र नियुक्तिःपुनरपराहे इति ॥ साम्प्रतमधिकृतद्वार एव येषु क्षेत्रेषूत्पन्नं तदभिधानार्थमाह तपः साधुउसभस्स पुरिमताले वीरस्सुजुयालियानदीतीरे । सेसाण केवलाई जेसुजाणेसु पवइया ॥२७॥ साध्वीसं॥२०७11 ऋषभस्य-भगवतः आदितीर्थकरस्य विनीतायाः प्रत्यासन्नं यत्पुरिमतालं नगरं तत्र ज्ञानमुत्पन्नं, तत्रापि शकटमुखे ख्या गा. उद्याने न्यग्रोधपादपस्याधो निविष्टस्य सूर्योद्गमनवेलायां, धीरस्य भगवत ऋग्वालिकानदीतीरे, तत्र गृहपतिश्यामाकखले ||20६-८१ शालतरोरधःस्थितस्य, शेषाणां तु तीर्थकृतां केवल ज्ञानानि येषूद्यानेषु प्रत्रजितास्तत्रोत्पन्नानि । साम्प्रतं यस्य येन तपसा समुत्पन्नं तस्य तत्तपः प्रतिपादयन्नाह अहमभसंतमी पासोसहमल्लिारेटनेमीणं । बसुपखस्स चउत्थेण पट्ठभत्तेण सेसाणं ॥ २७७॥ पार्श्वनाथऋषभस्वामिमलिनाधारिष्ठनेमीनामष्टमभक्कान्ते-उपवासत्रयपर्यन्ते केवलज्ञानमुदपादि, वासुपूज्यस्य पुनर्भगवतश्चतुर्थेन, शेषाणां षष्ठभक्केन ॥ गतं ज्ञानोत्पादद्वारम् , सम्प्रति सनद्वारं विवरीषुः प्रथमतो यतिसग्रहपरिमाणमाहचुलसीइं च सहस्सा एगं च दुवे य तिपिण लक्खाई। तिपिण य वीसहियाई तीसहियाई च तिन्नेव ।। २७८॥ तिन्नि य अड्डाइज्जा दुवे य एर्ग च सयसहस्साई । चुलसीइंच सहस्सा विसत्तरि अट्ठसहि च ॥ २७९॥ X ॥२०७॥ छावहिं चोबढि यासहि सद्विमेव पन्नासा । चत्ता तीसा वीसा अट्ठारस सोलस सहस्सा ॥२८॥ चोदस य सहस्साई जिणाण' जइसीससंगहपमाणं । अन्जासंगहमाणं उसभाईणं अतो वोच्छ॥ २८१ ॥ CCCC दीप अनुक्रम sanelibrary.orm ~138
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy