SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ | आगम (४०) “आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-२ अध्ययनं H, नियुक्ति: [२८२-२८५], विभा गाथा H, भाष्यं [४...], मूलं [- /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] “आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सत्रांक दीप अनुक्रम भगवत ऋषभस्वामिनश्चतुरशीतिसहस्राणि श्रमणानाम्, एक लक्षमजितस्य द्वेलक्षे सम्भवनाथस्य त्रीणि लक्षाण्यभिनन्दनस्य सुमतेः त्रीणि लक्षाणि विंशतिसहस्राम्यधिकानि पद्मप्रभस्य त्रीणि त्रिंशत्सहस्राधिकानि सुपार्श्वस्य त्रीणि लक्षाणि चन्द्रप्रभस्य अर्द्धतृतीयानि लक्षाणि सुविधेर्दै लक्षे शीतलस्य एक लक्षं श्रेयांसस्य चतुरशीतिः श्रमणानां सहस्राणि वासुपूज्यस्य द्वासप्ततिः सहस्राणि विमलस्य अष्टषष्टिः सहस्राणि अनन्तजिनस्य षट्षष्टिः सहस्राणि धर्मनाथस्य चतुःषष्टिः सह वाणि शान्तिनाथस्य द्वापष्टिः सहस्राणि कुन्थुनाथस्य पष्टिः सहस्राणि अरनाथस्य पञ्चाशत्सहस्राणि मल्लिनाथस्य चत्वारिंश*त्सहस्राणि मुनिसुव्रतस्वामिनस्त्रिंशत्सहस्राणि नमिस्वामिनो विंशतिसहस्राणि अरिधनेमेरष्टादश सहस्राणि पार्श्वनाथस्य षोडश सहस्राणि भगवतो महावीरस्य चतुर्दश सहस्राणि, एतद्यतिशिष्यसङ्ग्रहप्रमाणं जिनानाम्-ऋषभादीनां यथाक्रममदिवसातव्यं, तच्च तथैव भावितम्॥अत ऊर्ध्वमार्यासहप्रमाणभूपभादीनां जिनानां क्रमेण वक्ष्ये । प्रतिज्ञातमेव निर्वाहयति तिण्णेव य लक्खाई तिन्नि य तीसाई तिन्नि छत्तीसा। तीसा य उच्च पंच य तीसा चउरो य वीसाई ॥२८॥ चित्तारि य तीसाई असीउत्तर तिणि तिपिणमित्तो या वीसुत्तरं छलहियं तिसहस्सऽहियं च लक्खं च ॥२८॥ हालक्खं अट्ठसयाणि य वासद्विसहस्स चउसय समग्गा । एगट्ठी छच्च सया सहिसहस्सा सया छच्च ॥ २८४ ॥ सहि पणपन्न पन्नेगचत्त चत्ता तहहतीसं च । छत्तीसं च सहस्सा अजाणं संगहो एसो ॥ २८५॥ . ___ भगवत आदितीर्थकरस्यार्यिकाणां त्रीगि लक्षा अजित स्वामिनस्त्रीणि लक्षाणि त्रिंशानि-त्रिंशत्सहनाभ्यधिकानि सम्भवनाथस्य त्रीणि लक्षाणि पत्रिंशत्सहस्राभ्यधिकानि अभिनन्दनस्य लक्षाणि षट् त्रिंशानि-त्रिंशत्सहस्राभ्यधिकानि MANIK E wiewsanelibrary.orm ~139
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy