________________
आगम
(४०)
“आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-२ अध्ययनं H, नियुक्ति: [२६५-२७५], विभा गाथा , भाष्यं [४...], मूलं [- /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] “आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सत्रांक
-
REACROCOCK-
|चित्ते सुद्धक्कारसि महाहि सुमइस्स नाणमुप्पन्न । चेत्तस्स पुतिमाए पउमामजिणस्स चित्ताहि ॥ २६५ ॥
फग्गुणबहुले छट्ठी विसाहजोगे सुपासनामस्स । फग्गुणबहुले सत्तमि अणुराह ससिप्पभजिणस्स ॥ २६६ ॥ | कित्तियसुद्धे तइया मूले सुविहिस्स पुष्पदंतस्स । पोसे बहुलचउद्दसि पुवासाढाहिं सीपल जिण]स्स ॥ २६७ ॥ * पनरसि माहबहुले सेजंसजिणस्स सवणजोएण । सयभिसय वासुपुज्जे बीयाए माहसुद्धस्स ॥२८॥
पोसस्स सुद्धछट्ठी उत्तरभद्दवय विमलनामस्स । वइसाहबहुलचउद्दसि रेवइजोएण णंतस्स ॥ २६९ ॥ पोसस्स पुषिणमाए नाणं धम्मस्स पुस्सजोएणं । पोसस्स सुद्धनवमी भरणीजोएण संतिस्स ॥२७॥
चित्तस्स सुद्धतझ्या कत्तियजोएण नाण कुंथुस्स । कत्तियसुद्धे बारसि अरस्स नाणं तु रेवईहिं ॥ २७१ ॥ ४ामगसिरसुद्धएकारसीऍ मल्लिस्स अस्सिणीजोए । फग्गुणबहुले बारसि सवणेणं सुब्बयजिणस्स ॥ २७२॥ सामगसिरसुद्धकारसि अस्सिणिजोएण नमिजिणिदस्स । आसोयऽमावसाए नेमिजिर्णिदस्स चित्ताहिं ॥ २७३ ।।
चित्ते बहुलचउत्थी बिसाहजोएण पासनामस्स । वइसाहमुद्धदसमी हस्धुत्तरजोगि वीरस्स ॥ २७४ ॥ ४) एता द्वादशापि गाथा निगदसिद्धाः॥ सम्प्रति कस्य कस्मिन् दियसभागे ज्ञानमुत्पन्ननिति प्रतिपादयति
तेवीसाए नाणं उप्पन्नं जिणवराण पुतण्हे। वीरस्स पच्छिमण्हे पमाणपत्शाए चरमाए ॥२७॥ - त्रयोविंशति( तेः) जिनवराणां तीर्थकृतां ज्ञानमुत्पन्नं पूर्वाह्न,सूरोद्गमनमुहर्ते इत्यर्थः, तथा चोकं चूर्णी- तेवीसाए| |तित्थगराणं सूरुग्गमणमुहुत्ते एगराइयाए पडिमाए नाणमुप्पन्न मिति, वीरस्य भगवतः-अपश्चिमतीर्थकृतः पश्चिमाहे,
दीप अनुक्रम
-
M
sansliterary.orm
~137