SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-२ अध्ययनं H, नियुक्ति: [२६५-२७५], विभा गाथा , भाष्यं [४...], मूलं [- /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] “आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सत्रांक - REACROCOCK- |चित्ते सुद्धक्कारसि महाहि सुमइस्स नाणमुप्पन्न । चेत्तस्स पुतिमाए पउमामजिणस्स चित्ताहि ॥ २६५ ॥ फग्गुणबहुले छट्ठी विसाहजोगे सुपासनामस्स । फग्गुणबहुले सत्तमि अणुराह ससिप्पभजिणस्स ॥ २६६ ॥ | कित्तियसुद्धे तइया मूले सुविहिस्स पुष्पदंतस्स । पोसे बहुलचउद्दसि पुवासाढाहिं सीपल जिण]स्स ॥ २६७ ॥ * पनरसि माहबहुले सेजंसजिणस्स सवणजोएण । सयभिसय वासुपुज्जे बीयाए माहसुद्धस्स ॥२८॥ पोसस्स सुद्धछट्ठी उत्तरभद्दवय विमलनामस्स । वइसाहबहुलचउद्दसि रेवइजोएण णंतस्स ॥ २६९ ॥ पोसस्स पुषिणमाए नाणं धम्मस्स पुस्सजोएणं । पोसस्स सुद्धनवमी भरणीजोएण संतिस्स ॥२७॥ चित्तस्स सुद्धतझ्या कत्तियजोएण नाण कुंथुस्स । कत्तियसुद्धे बारसि अरस्स नाणं तु रेवईहिं ॥ २७१ ॥ ४ामगसिरसुद्धएकारसीऍ मल्लिस्स अस्सिणीजोए । फग्गुणबहुले बारसि सवणेणं सुब्बयजिणस्स ॥ २७२॥ सामगसिरसुद्धकारसि अस्सिणिजोएण नमिजिणिदस्स । आसोयऽमावसाए नेमिजिर्णिदस्स चित्ताहिं ॥ २७३ ।। चित्ते बहुलचउत्थी बिसाहजोएण पासनामस्स । वइसाहमुद्धदसमी हस्धुत्तरजोगि वीरस्स ॥ २७४ ॥ ४) एता द्वादशापि गाथा निगदसिद्धाः॥ सम्प्रति कस्य कस्मिन् दियसभागे ज्ञानमुत्पन्ननिति प्रतिपादयति तेवीसाए नाणं उप्पन्नं जिणवराण पुतण्हे। वीरस्स पच्छिमण्हे पमाणपत्शाए चरमाए ॥२७॥ - त्रयोविंशति( तेः) जिनवराणां तीर्थकृतां ज्ञानमुत्पन्नं पूर्वाह्न,सूरोद्गमनमुहर्ते इत्यर्थः, तथा चोकं चूर्णी- तेवीसाए| |तित्थगराणं सूरुग्गमणमुहुत्ते एगराइयाए पडिमाए नाणमुप्पन्न मिति, वीरस्य भगवतः-अपश्चिमतीर्थकृतः पश्चिमाहे, दीप अनुक्रम - M sansliterary.orm ~137
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy