SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-२ अध्ययनं H, नियुक्ति: [२१२-२१३], विभा गाथा , भाष्यं [४...], मूलं [- /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: उपोदाद- नियुक्तिः ॥ १९८॥ प्रत 4 KARE RE ममता सा मामणा ज्ञातव्या, सा च तत्काल एव प्रवृत्तेति, तथा विभूषणा-मण्डना, सा च पूर्व देवेन्द्रगुरोम-भगवत हा कर्मशिआदितीर्थकृतः कृता, पश्चालोकेऽपि प्रवृत्तेति ॥ सम्पति लेखगणितरूपद्वारद्वयप्रतिपादनार्थमाह पादिले. का लेहं लिचीविहाणं जिणेण बंभीऍ दाहिणकरेणं । गणियं संखाणं सुंदरीए वामेण उवइह ।। २१२॥ लेखनं लेखो नाम सूत्रे नपुंसकता प्राकृतत्वात् लिपिविधानं, तच्च जिनेन-भगवता ऋषभस्वामिना ब्राहया दक्षिण-II करेण प्रदर्शितमत एव तदादित आरभ्य वाच्यते, गणितं नाम एकद्वियादिसल्यानं, तच्च भगवता सुन्दा वामकरेणोपदिष्टमत एव तत्पर्यन्तादारभ्य गण्यते । अधुना रूपलक्षणमानरूपद्वारत्रयप्रतिपादनार्थमाह- भरहस्स रूवकम्म नराइलक्षणमहोइयं बलिणो । माणुम्माणवमाणपमाणगणिमाइ वत्यूणं ॥२१३ ॥ रूपं नाम काष्ठकर्म पुस्तककर्मेत्येवमादि, तच्च भगवता भरतस्योपदिष्टं, तथा लक्षणं नरादि-पुरुषलक्षणादि, तच्च अथ-भरतस्य काष्ठकाद्युपदेशानन्तरं भगवता बाहुबलिने उदितं-कथितं, तथा मानं नाम वस्तूनां मानोन्मानावमानप्रमाणगणितानि, तत्र मानं द्विधा-धान्यमानं रसमानं च, धान्यमानं 'दो असतीओ पसई दो पसईतो सेइया चत्तारि सेइया कुलवो चत्तारि कुलवा पत्यओ' इत्यादि, रसमानं 'चउसट्ठिया बत्तिसिया सोलसिया' इत्यादि, उन्मानं येनोन्मीयते, तच्च तुलागतं कर्षः पलमित्यादि, अवमानं येनावमीयते, तद्यथा-हस्तो दण्डो युगमित्यादि, प्रमाणं प्रतिमानं, तब सुवर्णपरिमाणहेतुर्गुञ्जादि, गणितं यदेकादिसझमया परिच्छिद्यते, यत्तु गणितं तत्मागेव पृथग्द्वारतयाऽभिहितम्, एतत् । दीप अनुक्रम % % Jan k wsannlionary.orm. ~120
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy