SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] आ.सू. ३४ “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२ अध्ययन [-] निर्युक्ति: [२१४-२१६], वि० भा० गाथा [-] भाष्यं [४] मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः | पञ्चप्रकारमपि मानं भगवति राज्यमनुशासति भगवदुपदेशेन प्रवृत्तमिति ॥ 'पोयए' इति द्वारगाथायां यदुक्तं तस्य संस्कारः प्रोतकमिति पोतक इति वा, तथा चाह माई दोरा पोता तह सागरंमि वहणाई । ववहारो लेहवणं कज्जपरिच्छेयणत्थं वा ॥ २९४ ॥ मणिकाः आदिशब्दात् मुक्ताफलादिपरिग्रहः दवरकादिषु लोकेन प्रोताः क्रियन्ते तदेतत्प्रकर्षेण उतनं प्रोतं तदा प्रवृत्तं, अथवा पोता नाम सागरे समुद्रे वहनानि - प्रवहणानि तान्यपि तदैव प्रवृत्तानि तथा व्यवहारो नाम विसंवादे सति राजकुलकरणे गत्वा निजनिजभाषालेखापनलक्षणः कार्यपरिच्छेदनार्थं वा पणमुक्तिलक्षणः स उभयरूपोऽपि तदा प्रवृत्तः, कालदोषतो लोकानां प्रायः स्वस्वभावापगमाद् ॥ अधुना नीतियुद्धरूपं द्वारद्वयमभिधित्सुराह- नई कराई सत्तविहा अहव सामभेयाई । जुदाई बाहुइया वायाणं च ॥ २१५ ॥ नीतिर्हकारादिलक्षणा सप्तविधा, तद्यथा-हक्कारो मकारो धिकारः परिभाषणा मण्डलीबन्धञ्चारके प्रक्षेपो महापराधे च्छविच्छेद इति, एषा सप्तविधाऽपि नीतिस्तदा विमलवाहन कुलकरादारभ्य भरतकालं पर्यन्तं कृत्वा यथायोगं प्रवृत्ता तथा च वक्ष्यति 'किञ्चिच्च (शीव) भरहकाले' इत्यादि, अथवा नीतिर्नाम सामभेदादिका चतुष्प्रकारा, तद्यथा-सान भेदो | दण्ड उपप्रदानमिति, एषा चतुर्विधापि भगवत्काले समुत्पन्नेति, तथा युद्धानि नाम बाहुयुद्धादीनि यदिवा वर्त्तिकादीनां यानि तान्युभयान्यपि तदा प्रवृत्तानि ॥ साम्प्रतमिषुशास्त्रोपासनारूपं द्वारद्वयमाह सत्यं धणुवेदो उवासणा मंकम्ममाईया । गुरुरायाणं वा उवासणा पजुवासनया ॥ २१६ ॥ Far Pavoce & Personal Use Ony 121~ www.sanlibrary.org
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy