SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [H] दीप अनुक्रम [-] पोद्धा निर्युक्तिः ॥ १९२॥ Jan Education Ine “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२ निर्युक्तिः [१८६ ], वि० भा० गाथा [-], भाष्यं [३...], मूल [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र -[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः अध्ययनं [-], पना कृता इत्यभिहितं तत्र सा वंशस्थापना किं यथाकथञ्चित्कृता आहोश्चित्यवृत्तिनिमित्त पूर्विका ?, उच्यते, प्रत्तिनिमित्तपूर्विका तथा चाह सो बसवणे इक्खु अगू तेण हुंति इक्खागा । जं च जहा जम्मि वए जोग्गं कासीय तं सर्व्वं ॥ १८६ ॥ कथानक शेषं - जीयमेयं तीयपचुप्पन्नमणागयाणं देवाणं पढमतित्थगराणं बंसठवणं करेल, ततो तियसगणसंपरि वुडो सको आगतो, पच्छा किह रिक्कहत्थतो पविसामित्ति महंतं इक्खुलाई गहाय आगतो, इतो य नाभिकुलगरो उसभ सामिणा अंकगएण अच्छइ, सकेण य उवागएण इक्खुलट्ठीहत्थगएणं जएणं विजएणं भयवं वद्धाविओ, भयवया लड्डीमु दिट्ठी पाडिया, ताहे सकेण भणियं भयवं ! इक्खू अगू ?, 'अकं भक्षणे' भक्षयसि ?, ताहे सामिणा पसत्थलक्खणधरो अलंकियविभूसितो दाहिणहत्थो पसारितो, अतीव भगवंतस्स तासु हरिसो जातो, तए णं सकस्स देविंदस्स देवरण्णो अयमेयारूवे संकल्पे समुध्यजित्था - जम्हा भयवं तित्थयरो इक्खुं अभिलसइ तम्हा इक्खा गुवंसो भवड, पुवया य भगवतो इक्खुरसं पिवियाइया, इक्षवश्च तदा पानीयवल्लीवत् छिन्ना विद्धा वा रसं गलन्ति स्म, तेणं गोचं कासवन्ति, एवं सक्को वंसं ठवेऊण गओ । पुणोवि जं जहा जंमि वए जोग्गं तं सर्व तहेब कासी, गाथाक्षरगमनिका - शक्रो बंशस्थापने प्रकृते इक्षुमादाय समागतः भगवता च करे प्रसारिते स प्राह- भगवन् ! इक्षुमकु-भक्षयसि ?, एवमुक्ते भगवानिधुयष्टिग्रहणाय हस्तं प्रसारितवान् तेन भवन्ति इक्ष्वाकवः --- इक्षुभोजिन ऋषभनाथवंशजाः, एवं यद् यस्मिन् वयसि यथा योग्यं तत्सर्वं शक्रस्तथैव कृतवान्, अत्र पञ्चार्द्ध पाठान्तरं 'तालफलाहयभगिणी भविस्स पत्ती व सारवणा' तालफलेनाहतस्य ... शक्रेन्द्र द्वारा भगवन्त 'ऋषभस्य वंश स्थापना Far Pavoce & Personal Use Only 108~ वंशस्थापना ॥ १९२ ॥ wsanelibrary.org
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy