SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-२ अध्ययनं H, नियुक्ति: [१८५], विभा गाथा H], भाष्यं [३...], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: A- प्रत सत्रांक % प्राग्भावितार्थ च, नवरं 'देहमाणे' इति प्रेक्षमाणः प्रेक्षमाणः 'बत्तीस हिरण्णकोडीतो' इति घटितं हिरण्यं अपटितं सुवर्ण, नन्दानि-आसनविशेषरूपाणि, भद्राणि-भद्रासनानि, तदेवं यदुक्तम्-"जम्मणमहो य सबो, नेयवो जाव घोस णय"मिति तत् जम्बूद्वीपप्रज्ञाप्यादिभिः सूत्रैः भावितं, 'यथागर्म जन्ममहोत्सवो मया, प्रकाशितस्तीर्थकृतां परिरफुटः। सैयदत्र पुण्यं भवति स्म तेन मे, जनो भवेज्जन्मनिबन्धनच्छिदे ॥१॥गतं जम्मद्वारम् । इदानीं नामद्वार, तत्र भगजवतो नामनिबन्धनं चतुर्विंशतिस्तवे वक्ष्यति-ऊरूसु ससभलंछणमुस सुमिणमि तेण उसभजिणों' इति । सम्पति वंशनामनिवन्धनमभिधातुकाम आह देसूणगं च परिसं सफागमणं च वंसठवणा य । आहारमंगुलीए विहिति देवा मणुपणं तु ॥१८५॥ - देशोनं वर्ष भगवतो जातस्य यावदभूत् तावदेतावति समये शकस्यागमनमजायत, तेन च वंशस्थापना भगवतः कृता, एवं स भगवान् ऋषभनाथः सञ्जातः, तस्य गृहवासे आहारोऽसंस्कृत आसीत् । किञ्च-सर्वतीर्थकरा एव बालभावे वर्नमाना न स्तन्योपभोगं कुर्वन्ति, किन्त्याहाराभिलाषे सति स्वामझुलिं वदने प्रक्षिपन्ति, तस्यां चाकुल्यामाहारं नानारससमायुक्तं मनोज्ञ देवाः स्थापयन्ति, तत आह-आहारमंगुलीए विहिंति देवा मणुण्णं तु' । अतिक्रान्तवालभावास्तु सर्वेऽपि तीर्थकृतोऽग्निपचमाहारं गृहन्ति, भगवांस्तु ऋषभनाथो यावदद्यापि प्रत्रज्यां न प्रत्यपद्यत तावद्देवोपनीतमेवाहारमुत्तरकुरुगतकल्पद्रुमफलरूपमुपभुक्कवानिति । अभिहितमानुषङ्गिकमधुना प्रकृतमुच्यते, आह-पन्द्रेण वंशस्था दीप अनुक्रम % Jan E r hana FarPavane Parsanarimony ... अत्र एक गाथा "संवट्ट मेह आयंसगा......" स्वतन्त्ररूपे न दृश्यते, सा गाथा हरिभद्रसूरिकृत् वृत्तो क्रमांक १८८ रूपेण वर्तते ~107-~
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy