SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [१८४], विभा गाथा H], भाष्यं [३...], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत दीप अनुक्रम पोदात- मद्दावेद सद्दावेत्ता एवं वयासी-खिप्पामेव भो! देवाणुप्पिया । बत्तीसं हिरनकोडीओ जाव भगवतो तित्थगरस्स जम्म-18 नियुक्तिःणभवणंसि साहरह साहरित्ता एयमाणत्तियं पञ्चप्पिणह, तए णं ते जंभगा देवा बेसमणेणं देवेणं एवं वुत्ता समाणा हद्वतुहा जाव विसप्पमाणहियया खिप्पामेव बत्तीसं हिरन्नकोडीओ जाव सुभगसोभग्गरूवजोषणगुणलादपणे य भगवतो जम्मणभव-दा लार्पणादि ॥१९॥ सा उत्सवान्त णसि साहरिति साहरित्ता जेणेव बेसमणे तेणेव उवागच्छति उवागच्छित्ता तमाणत्तियं पञ्चप्पिणंति, तएणसे वेसमणे देवे|| जेणेव सके देविंद देवराया तेणेव जाव तमाणत्तियं पञ्चप्पिणंति, तए णं से सक्के देविंदे देवराया आभियोगे देवे सद्दा-18 वेइ सद्दावेत्ता एवं बयासी-खिप्पामेव भो! देवाणुप्पिया ! भगवतो तित्थगरस्त जम्मणवाणंसि सिंघाडगतियचउम्मुहमहापथेसु महया २ सद्देणं उग्घोसेमाणे एवं वयह-हंद सुगंतु भवंतो बहवे भवणवइवाणमंतरजोइसवेमाणिया देवा देवीओ य जे णं देवाणुप्पिया! तित्थगरस्स तित्थगरमाऊए असुभ मणं पहारेइ तस्स णं अजगमंजरिकादिव सयधा मुद्धाणं फुट्टउत्ति घोसणं घोसेह, घोसित्ता एयमाणत्तियं पञ्चप्पिणह, तए णं ते आभियोगा देवा हडतुट्ठा जाब विसप्पमाणहियया करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कहु एवं देवो तहत्ति आणाए विणएणं वयर्ण पडिसुणंति पडिसुणेत्ता सरस देविंदस्स देवरण्णो अंतियातो पडिनिक्खमंति पडिनिक्खमित्ता खिप्पामेव भगवतो तित्थगरस्स जम्मणनगरंसि सिंघाडग जाव सयहा मुद्धाणं फुट्टउत्तिकट्ट घोसणं घोसंति, एयमाणत्तियं पञ्चप्पिणंति, तए णं बहवे भवणवइवाणमंतर जोइसवेमाणिया देवा भगवतो तिस्थगरस्स जम्मणमहिमं करेत्ता जेणेव नंदीसरे दीवे तेणेव उवागच्छंति उवागच्छित्ता दाते अढाहियातो महामहिमातो करेंति करेसा जामेव दिसि पाउम्भूया तामेव दिसं पडिगया, एतदपि सुगम प्रायः ॥१९ ॥ GB Pavsanelibrary.com ~106
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy