________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम [-]
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-१
अध्ययनं [-] निर्युक्तिः [ १०,११] भाष्यं [-] वि० भा० गाथा [-] मूलं [- /गाथा - ] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र -[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
Jain Education International
| भाषायाः असङ्ख्येयभावः, चतुःसमयन्याप्तावपि प्रथमसमये लोकमध्यमात्रप्रवेशो द्वित्तीयसमये तु दण्डसमुद्भवः, पञ्चसमयन्यातौ तु प्रथमसमये भाषाद्रव्याणां विदिशो दिशि गमनं द्वितीयसमये लोकमध्ये मात्रप्रवेश इत्युभयत्रापि प्रथमसमये द्वितीय समये च लोका सोयभागे भाषाया असज्ञेयो भागः, त्रिसमयन्यातौ तृतीये समये भाषाया। समस्त लोकव्याप्तिः, चतुःसमयव्याष्ठौ तृतीयसमये लोकस्य सङ्ख्येये भाषायाः सङ्ख्येयो भागः, कथमिति चेत्, उच्यते, स्वयम्भूरमणपश्चिमपरतटवर्तिनि लोकान्ते त्रसनाच्या बहिर्वा पश्चिमदिशि स्थित्वा ब्रुवतो भाषकस्य प्रथमसमये चतुरङ्गुलादिवाहल्यो रज्जुदीर्घो दण्डः तिरश्चीनं गत्वा स्वयंभूरमणपूर्वपरतटवर्त्तिनि लोकान्ते लगति, ततो द्वितीयसमये तस्माद्दण्डादूर्ध्वाधश्चतुर्दश रज्जूच्छ्रितः पूर्वापरतिरश्चीनतया रज्जुविस्तृतः पराघातवासितद्रव्याणां दण्डो निर्गच्छति, लोकमध्ये तु पराघातवासितद्रव्याणामेव चतुरङ्गुलादिवाहल्यं रज्जु विस्तीर्ण दण्डद्वयं विनिर्गत्य स्वयम्भूरमणदक्षिणोत्तरवर्त्तिलोकान्तयोर्लगति, एवं च सति चतुरङ्गुलादिवाहल्यं सर्वतो रज्जुविस्तीर्ण लोकमध्ये वृत्तं छत्वरं सिद्धं भवति, तृतीयसमये तूर्ध्वाधो व्यवस्थितदण्डाच्चतुर्दिक्प्रसुतः पराघातवासितद्रव्यसमूहो मन्धानं साधयति, लोकमध्य व्यवस्थित सर्वतोरज्जु विस्तीर्णछत्वरादूर्ध्वाधः प्रसृतः पुनः स एव त्रसनाडीं समस्तामपि पूरयति, एवं च सति सर्वापि त्रसनाडी ऊर्ध्वाधोव्यवस्थितदण्डमर्थिभावेन तदधिकं च लोकस्य पूरितं भवति, एतावच्च क्षेत्रं लोकस्य सङ्ख्याततमो भागः, तथा च सति चतुःसामयिक्या व्याप्तेः | तृतीयसमये लोकस्य सङ्घवेयतमे भागे भाषाया अपि समस्तलोकव्यापिन्याः सङ्ख्याततमो भागः, पञ्चसामयिक्यास्तु व्यासेः तृतीयसमये लोकासश्लेयतमे भागे भाषाया असङ्ख्येयतमो भागः, तस्यां तस्य दण्डसमयत्वात्, तत्र चोकप्रकारे
For P&Personal Use Only
~90~
www.janlibrary.org