SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-१ अध्ययनं [-1, नियुक्ति: [३], भाष्यं [-], वि०भा०गाथा [२२१], मूलं /-/गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: %ES प्रत सूत्रांक दीप अनुक्रम उपोद्धाते ट्राभ्रस्फटिकैर्व्यवहितस्याप्युपलब्धो, अथेदमाचक्षीथाः नायना रश्मयो निर्गत्य तमर्थ गृह्णन्ति, नायनाश्च रश्मयस्तैजसत्वाश || मनसोडतेजोद्रव्यैः प्रतिस्खल्यन्ते, ततो न कश्चिद्दोषः, तदपि न मनोरम, महाज्वालादौ प्रतिस्खलनोपलब्धेः, तस्मादप्राप्यकारित्वं प्राप्यका२५॥ चक्षुषः । एवं मनसोऽप्यप्राप्यकारित्वं भावनीयं, तत्रापि विषयकृतानुग्रहोपघाताभावात् , अन्यथा तोयादिचिन्तायामनु रिता महोऽग्निशस्त्रादिचिन्तायां चोपघातो भवेत् , ननु दृश्यतेऽप्यनुग्रहो हर्षादिभिः शरीरोपचयदर्शनात् , तथाहि-हर्षप्रकर्षवशान्मनसोऽतिपुष्टता, तशाच्च शरीरोपचयः, उपधातोऽपि च दृश्यते, शरीरदौर्बल्यदर्शनात्, तथाहि-अतिशो ककरणतो मनसो विधातसम्भवस्तद्वशाच्च शरीरस्य दौर्बल्य, चिन्तावशाच्च हृद्रोग इति, तदेतदतीवासंबद्धं, यत इह मनदि सोऽप्यप्राप्यकारित्वं साध्यमानं वर्तते, विषयकृतानुग्रहोपघाताभावादिति हेतोः, न चेह विषयकृतावनुग्रहोपघाती त्वया है मनसो दर्येते तत्कथं व्यभिचार, मनस्तु स्वयं पुद्गलमयत्वात् शरीरस्यानुग्रहोपघातौ करिष्यति, यथेष्टानिष्टरूप आहारः, तथाहि-इष्टरूप आहारः परिभुज्यमानः शरीरस्य पोषमाधत्ते अनिष्टरूपस्तूपघात, तथा मनोऽप्यनिष्टपुद्गलोपचितमतिशोकादिनिबन्धनं शरीरस्य हानिपादधाति, इष्टपुद्गलोपचितं च हर्षादिकारणं पुष्टिं, "इटाणिद्वाहारम्भवहारे होति पुट्ठिहाणीतो । जह तह मणसो ताओ पोग्गलगणतोत्ति को दोसो, ॥१॥" (वि०२२१) तस्माम्मनोऽपि विषयकृतानुग्रहोसापघाताभावादप्राप्यकारीति चतुर्धा व्यञ्जनावग्रहः । तथा व्यञ्जनावग्रहचरमसमयोपाचशब्दाद्यर्थावग्रहणलक्षणोऽर्थावग्रहः || सामान्यमानानिर्देश्यग्रहणमेकसामयिकमर्थावग्रह इति भावः, 'तथे त्यानन्तर्ये विचारणं-पर्यालोचनमर्थानामित्यनुवर्त्तते, वाहनमीहा, ता हुवते इति योगः, किमुक्तं भवति ।-अवग्रहावुचीर्णोऽपायारपूर्वः सद्भतार्थविशेषोपादानाभिमुखोऽसन RAKECARSHA an E ng For Prutta & Personal use only ~654
SR No.007201
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages307
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy