________________
आगम
(४०)
"आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-१
अध्ययनं , नियुक्ति: [१७], भाष्यं H, वि०भा०गाथा , मूलं [-/गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक
-
दीप अनुक्रम
संयमतपोनियमरूपेण मारुतेन विहीनो निपुणोऽपि जीवपोतो भवार्णव तीवी सन्मनोरथवणिजोऽभिप्रेतां सिद्धिवसतिं न मामोति, तस्मात्तपःसंयमानुष्ठाने खस्वप्रमादवता भवितव्यम् ॥ तथा चात्रीपदेशिकमेव गाथासूत्रमाहसंसारसागराओ उन्बुड्डो मा पुणो निवुड्डेज्बा । चरणगुणविप्पहीणो, बुड्डा सुबहुंपि जाणतो ॥९७ ॥ |
अस्याः पदार्थों स्टान्ताभिधानद्वारेण प्रोच्यते, यथा नाम कश्चित् कच्छपः प्रचुरतृणपत्रपटलनिविडतमशैवलाच्छादि| तोदकान्धकारमहादान्तर्गतो विविधानेकजलचरक्षोभादिव्यसनपरम्पराव्यवस्थितमानसः सर्वतः परिभ्रमन् कथमपि शेवालरन्ध्रमासाद्य तेनैव च तत उपरि विनिर्गत्य शरदि पार्वणचन्द्रचन्द्रिकास्पर्शसुखमनुभूय भूयोऽपि स्वबन्धुस्नेहाकटचेतोवृत्तिस्तेषामपि तपस्विनामदृष्टकल्याणानामहमिदं सुरलोककल्पं किमपि दर्शयामीत्यवधार्य तस्मिन्नेव हृदमध्ये |निमन्न, ततः समासादितवन्धुवर्गस्तदर्शननिमित्तं विवक्षितरन्ध्रोपलब्धये पर्यटन अवश्यं कष्टतरं व्यसनमनुभवति स्म, एवमयमपि जीवकच्छपोऽनादिकर्मपटलसन्तानाच्छादिताम्मिथ्यादर्शनादितमोऽनुगतान विविधशिरोनेत्रकर्णवेदनावर-10 कुष्ठभगंदरादिशरीरेष्टवियोगानिष्टसम्प्रयोगादिमानसदुःखजलचरसमूहानुगतान , संसरणं संसारः,भावे घञ्प्रत्ययः, स एव | सागरस्तस्मात् परिचमन् कथश्चिदेव मनुष्यभवप्राप्तियोग्यकर्मोदयलक्षण रंध्रमासाद्य मनुष्यत्वप्राया उन्मनः सन् जिनचन्द्रवचनकिरणावबोधमासाद्य दुष्पापोऽयं जिनवचनबोधिलाभ इत्येवं जानानः स्वजनस्नेहविषयातुरचित्ततया मा पुनः कूर्मवत् तत्रैव निमजेत, आह-अज्ञानी कूर्मोऽतो निमजति, इतरस्तु हिताहितप्राप्तिपरिहारज्ञो ज्ञानी ततः कथं निमज्जति ।।
8+
E
स
an Education
to
For Prats
personal van on
wainitiorary.org
.. चरण-गुणस्य महत्ता प्रतिपादनम् ।
~230