SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक"- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-१ अध्ययनं , नियुक्ति: [८०], भाष्यं H. विभा गाथा [१०३०], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक - ॥९७॥ 4 दीप अनुक्रम SCk तीर्यतेऽनेनेति तीर्थ, 'दिरमिहनिनीकुषपागोरविकाशिवचिरिचिसिचिभ्यः किदिति कित्प्रत्ययः,तञ्च नामादिभेदाचतुर्धा, तीर्थकरवतद्यथा-नामतीर्थ स्थापनातीर्थ द्रव्यतीर्थ भावतीर्थ च, नामस्थापने सुगमे, द्रव्यतोऽपि यावत् नोआगमतो ज्ञशरीरभ- न्दनम् गा. व्यशरीरे, तद्व्यतिरिक्तं नद्यादीनामनपायः समो विभागः, तीर्थसिद्धौ च त्रितयं सिद्धं, तद्यथा-तरीता तरणं तरणीयं || च, तत्र पुरुषस्तरीता बाहुडुपादि तरणं नधादि तरणीय, द्रव्यता स्वस्य तीर्णस्यापि पुनस्तरणीयभावात् , कदाचिदपायसम्भवेनानेकान्तिकत्वाञ्च, अथ तीर्थ नद्यादिनानतीर्थ पुराणेषु प्रसिद्धं गीयते, न शेष, तच्च भवतारणात्तीर्थमिति, तदसम्यक्, तस्यापि बाह्यमलमात्रापनयनकारितया द्रव्यतीर्थत्वानतिकमात्, न खलु तदान्तरं मलमपनेतुं समर्थम्, आ-x न्तरो हि मलः सर्वधा समुच्छिन्नो भवति भाविमलोत्पत्तिनिरोधतः प्राचीनमलविध्वंसतश्च, तत्र भाविमलोत्पत्तिनिरोध-6 स्तावत्तीर्थस्नानान्न भवति,मलो हि प्राणातिपातादिकारणपूर्वकस्ततस्तन्निवृत्त्यैव तदुत्पत्तिनिरोध उपजायते, न तीर्थस्नानमात्रात्, अत एवोक्तमत्र धर्मकीर्तिना-"वेदप्रामार्ण्य कस्यचित्कर्तृवादः, स्ाने धर्मेच्छाजातिवादायलेपः । सन्तापारम्भः पापहानाय चेति, ध्वस्तप्रज्ञाने पञ्च लिङ्गानि जाब्ये ॥१॥" अन्यच्च-तीर्थस्नान विशेषतो भाविमलोत्पत्तिकारणं, न पुनस्तदुत्पत्तिनिरोधहेतुः,जीवोपघातहेतुत्वादुदूखलायधिकरणवत्, तथाहि-तीर्थस्नानं कुर्वता विराध्यन्ते बहवोऽष्का-10 यिका जीवा इति, प्रतीतमेतत् तत्त्ववेदिनां, तत उदूखलायधिकरणमिव शूनाङ्गमिदमिति न भवतारणायोपजायते, इतश्च न भवतारणकारणं-कामाबतया यतिजनायोग्यत्वात्, मण्डनवत्, आह प-"सूणंगपि व तमुखलं व न य मोक्खकारणं से पहाणं । न य जइजोग्ग तं मंडणंव कामंगभावातो॥१॥"(वि.१०३०) नापि प्राचीनमलोच्छेदहेतुः, प्राचीनमलस्य विशिष्ट JanEduration noor For PiaNAParamal-Un Dil X a nationary.org ~209~
SR No.007201
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages307
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy