________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-१
अध्ययनं [-], निर्युक्तिः [७९], भाष्यं [-] वि० भा० गाथा [ ९३१-९३४] मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
उपोद्घात निर्युक्तिः
॥ ९३ ॥
श्यन्ते इत्युपन्यस्तास्ततो न कश्चिद्दोष इत्यलं प्रसङ्गेन, उक्त इतर उपक्रमः । सम्प्रति शास्त्रीय उच्यते, स षोढा, तद्यथाआनुपूर्वी १ नाम २ प्रमाणं ३ वक्तव्यता ४ अर्थाधिकारः ५ समवतारां ६, तत्रानुपूर्वी दशधा तद्यथा-नामानुपूर्वी स्थापनानुपूर्वी २ द्रव्यानुपूर्वी ३ क्षेत्रानुपूर्वी ४ कालानुपूर्वी ५ गणनानुपूर्वी ६ उत्कीर्त्तनानुपूर्वी ७ संस्थानानुपूर्वी ८ ७ सामाचार्यानुपूर्वी ९ भावानुपूर्वी १०, उक्तं च- "नामं ठवणादविए, खेते काले य गणण अणुपुबी । उकित्तण संठाणे मैं सामायारी य भावे य ॥ १ ॥” एतासु दशस्वानुपूर्वीषु यथासम्भवमवतारणीयमिदं सामायिकाध्ययनं तत्रोत्कीर्त्तनानुपूर्व्या गणनानुपूर्व्या चाजसा समवतरति, उत्कीर्त्तनं नाम संशब्दनं यथा सामायिकं चतुर्विंशतिस्तव इत्यादि, गणनंपरिसवानं, एकं द्वे त्रीणि चत्वारि, सा च गणनानुपूर्वी त्रिप्रकारा, तद्यथा पूर्वानुपूर्वी पश्चानुपूर्वी अनानुपूर्वी च तत्र सामायिकं पूर्वानुपूर्व्या प्रथमं पश्चानुपूर्व्या षष्ठम्, अनानुपूर्व्या त्वनियतं कचित्प्रथमं क्वचिद् द्वितीयमित्यादि, तत्रानानुपूर्वीणामयं करणोपायः, -एगादेगुत्तरगा छगच्छगया परोप्परऽव्भत्था । पुरिमंतिमदुगहीणा परिमाणमणाणुपुबीनं ||१|| (वि. ९४२) अस्या गाथाया अक्षरगमनिका-एकाद्या एकोत्तरकाः अड्डा व्यवस्थाप्यन्ते, एकोत्तरका इति एकैक उत्तरोबर्द्धमानो येषु ते एकोत्तरकाः ते च षडध्ययनप्रस्तावात् षड्गच्छगताः समवसेयाः, तत्र पण्णां गच्छः-समुदायः षड्गच्छः तं गताः- तत्प्रतिबद्धाः ते च परस्पराभ्यस्ताः - परस्परगुणिताः प्रथमान्तिमभङ्गद्वयरहिताः सर्वसङ्ख्यारूपमनानुपूर्वीणां परिमाणं ॥ ९३ ॥ भवति, तथाहि एकोत्तरकाः पढ़ध्ययनविषयाः पडङ्काः स्थाप्यन्ते, १ । २ । ३ । ४ । ५ । ६ । ते च परस्परं गुण्यन्ते, तद्यथा- एक केन द्विको गुण्यते, जातौ द्वौ, एकेन गुणितं तदेव भवतीति वचनात् द्वाभ्यां त्रिको गुण्यते जाताः पटू
For Private & Personal Use Only
~ 201~
अनानुपूविभेदाः
jainslibrary.org