SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग - १ अध्ययनं [-] निर्युक्तिः [७९], भाष्यं [-] वि० भा० गाथा [ ९२७], मूलं [- /गाथा ] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः Jain Education International ईचारेहि व तस्स विणासो विवज्जासो ॥ १ ॥” (वि. ९२७) भावोपक्रमो द्विधा-आगमतो नोआगमतश्च तत्र आगमतो ज्ञाता उपयुक्तः, नोआगमतो द्विधा-प्रशस्तोऽप्रशस्तश्च भावोपक्रमो हि नाम परहृदयाकृतस्य यथावत्परिज्ञानं तच्च प्रशस्ताप्रशस्तविषयतया द्विभेदमिति द्विघा भावोपक्रमः - प्रशस्तोऽप्रशस्तश्च तत्राप्रशस्तो ब्राह्मणीगणिकामात्यादीनां, अत्रोदाहरणानि, एगा मरुगिणी, सा चिंतेइ किह धूयाओ सुहियाओ होजत्ति ?, ताहे जेडिया धूया सिक्खविया -जह तुमं वरेण सह कीलंती अवसरं लहेऊण वरं मत्थए पन्हियाए आहणिज्जासि, तीए तहा कथं, सो तुट्ठो पायं महितुमारखो, न हु दुक्खाविया तुमंति, ततो पभाए तीए मायाए कहियं, ताए भण्णइ-जं करेहि तं करेहि, न एस तुब्भ अवरज्झइ' इति, बीया सिक्खविया, तीएवि तहा कथं, सो झंखित्ता उवसंतो, मायाए कहियं, सा भणइ-तुमपि बीसत्था चिट्ठह, नवरं झंखणतो एसत्ति, तइया सिक्ख विया, तीपवि पाएण मत्थए आहतो, सो रुहो, तेण दढं पिट्टिता, घाडिया य, तं अकुलपुत्ती जा एवं करेसि, तीए मायाए कहियं, पच्छा कहवि अणुगमिओ, अम्हं एस कुलधम्मोत्ति, घूया य भणिया- जहा देवयस्स तहा वट्टिजासि, न अन्नहा इति । गणियादितो - एगंमि नयरे चउसट्ठिकलाकुसला गणिया, तीए परभावोवकमणनिमित्तं रघरंमि सबाओ पगिईओ नियनियवावारं करेमाणीओ आलिहावियाओ, तत्थ य जो जो पर वज्रइमाइ सो सो नियं नियं सिप्पं पसंसेइ, नायभावो य सुअणुयत्तो हवइ, अणुयतिओ य उवयारं गाहितो बहुयं बहुयं दबजायं वियरह, एसवि अपसत्थो भावोदकमो । इयाणिममच्चदितो एगंमि नयरे कोइ राया अस्सवाइणियाए अमत्रेण सह निग्गतो, तत्थ य से अस्सेण वच्चंतेण कंमिवि परसे काइया वोसिरिया, खेलरं बद्धं तं पुढबीए थिरत्तणतो तहद्वियं चैव रण्णा पंडिनियस For Pitate & Personal Use Only ~ 198~ www.janlibrary.org
SR No.007201
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages307
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy