SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-१ अध्ययनं H, नियुक्ति: [७९], भाष्यं , विभा गाथा H1, मूलं F /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] “आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक दीप अनुक्रम भव्येषु च, चरमद्वारे चरमेषु, भवस्थकेवलिनां चरमत्वाद्, अचरमेषु च, सिद्धानां भवान्तरप्राप्त्वभावतोऽचरमत्वात् , पूर्व प्रतिपन्नपतिपद्यमानकयोजना तु स्वधिया कर्तव्या, द्रव्यप्रमाणद्वारे प्रतिपद्यमानकानाश्रित्योत्कर्षतोऽष्टोत्तरशतं केवलिनां हैं प्राप्यते, पूर्वप्रतिपन्नाच जघन्यत उत्कर्षतश्च कोटीपृथक्त्वप्रमाणा भवस्थकेवलिनः प्राप्यन्ते, सिद्धाः अनन्ता, क्षेत्र| स्पर्शनाद्वारयोस्तु जघन्यतो लोकस्याप्यसङ्ख्येयभागे केवली लभ्यते, उत्कर्षतस्तु सर्वलोके, कालद्वारे साद्यपर्यवसितं काल मा सर्वोऽपि केवली भवति, अन्तरं तु केवलज्ञानस्य न विद्यते, प्रतिपाताभावात् , भागद्वारं मतिज्ञानवत्, मावद्वारे क्षायिके भावे, अल्पबहुत्वद्वारं मतिज्ञानिवत् ॥ तच्च केवलज्ञानं समासतश्चतुर्विध प्रज्ञप्तम् , तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतच, तत्र द्रव्यतः केवलज्ञानी सर्वव्याणि जानाति पश्यति, क्षेत्रतः सर्व क्षेत्रम्, कालतः सर्वकालम् , भावतः सर्वान् भावान् , उकं च केवलज्ञानं, तदभिधानाच नन्दी, तदभिधानान्मालमिति ॥ तदेवं मङ्गलस्वरूपाभिधानारेण ज्ञानपञ्चकमुक्तम् , इह तु प्रकृतेन श्रुतज्ञानेनाधिकारः, तथा चाह नियुक्तिकृत्। इत्थं पुण अहिगारो सुयनाणेणं जतो सुएणं तु । सेसाणमप्पणोऽषिय अणुयोग पदीवदिलुतो ॥७९॥ अत्र-पुनः प्रकृतेऽधिकारः श्रुतज्ञानेनैव (श्रुतेन) शेषाणां मत्यादिज्ञानामामात्मनोऽपि चानुयोगो व्याख्यानं क्रियत इति वाक्यशेषः, खपरप्रकाशकत्वात् , तथा चावं प्रदीपदृष्टान्तः, यथा हि प्रदीपः स्वपरप्रकाशकत्वात् स एव गृहेऽधिक्रियते एवमिहापि श्रुतज्ञानमिति भावः॥पीठिका समाधा॥ कर an Educa t ion wwwjainitiorary.org ~1864
SR No.007201
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages307
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy