SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-१ अध्ययनं १, नियुक्तिः [१७], भाष्यं H, विभा गाथा ७१४,७१५], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक दीप अनुक्रम चूर्णिकृत्-"अहवा उपलद्धिखेत्तस्स अवधिपुरिसो मझगतोति, अतो वा मज्झगतो ओहि भन्नाई" इति, सत्रेहान्तगतो न माह्यो, देवनारकाणामभ्यन्तरावधित्वात् , किन्तु मध्यगतः, सोऽप्यन्त(न्त्य)व्याख्यानविशिष्टो, देवनारकाणां स्वावधियोतितक्षेत्रमध्यवर्तित्वात् , तुशब्द एवकारार्थः, स चावधारणे, आनुगामिक एव यथोकरूपो नान्य इति, केषामित्याहनरान् कायन्ति-स्वयोग्यान् आह्वयन्तीति नरकाःनारकाश्रयाः तेषु भवा नारकास्तेषां, तथा 'दीन्यन्ति' यथेच्छया क्रीडन्तीति देवाः तेषां, मनुष्यश्च तिर्यक् च मनुष्यतिर्यक् तस्मिन् मनुष्यतिर्यचि (रश्चि) जातावेकवचनम्, ततोऽयमर्थ:-मनुष्येषु तिर्यक्षु आनुगामिक उक्तशब्दार्थः, अनानुगामिका-अवस्थितशृङ्खलानियन्त्रितप्रदीप इव यो गच्छन्तं पुरुषं नानुगच्छति, आह च भाष्यकृत्-"अणुगामिओऽणुगच्छइ, गच्छंतं लोयणं जहा पुरिसं । इयरो य नाणुगच्छइ ठियपईवो व गच्छतं ॥१॥ (वि.७१४) यस्य तूत्पन्नस्वावधेर्देशो प्रजति स्वामिना सह अपरश्च देशः प्रदेशान्तरचलितपुरुषस्योपहतेकलोचनवदन्यत्र न प्रजति स मिश्न उच्यते, उक्तं च-"उभयसहावो मीसो, देसोजस्साणुजाइ नो अन्नो । कासइगयस्स है कत्थई, एगं उवहम्मइ जहच्छि ॥२॥ (वि.७१५) एष च भवति, अयं गाथासलेपार्थः-देवनारकाणां सर्वात्मप्रदेशजाभ्यन्तरावधिरूपमध्यगतः आनुगामिकोऽवधिः, तिर्यडूमनुष्याणां सर्वप्रभेदः-आनुगमिकोऽनानुगामिको मिश्नश्चेति ।। उक्तमानुगामिकद्वारम् ३ । अथावस्थितदारं वक्तव्यम्, अवस्थितत्वं चावधेराधारभूतक्षेत्रत उपयोगतो लन्धितश्च चिन्तनीयम्, तत्र क्षेत्रत उपयोगतश्च प्रतिपिपादयिषुरिदमाह सित्सस्स अवडाणं तेसीसं सागरा उ कालेणं । दवे भिन्नमुहत्तो पज्जवलंमेय सत्तल ॥१७॥ ... and ration wwimwaintiorary.org, ~1540
SR No.007201
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages307
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy