SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-१ अध्ययनं , नियुक्ति: [१७], भाष्यं H, विभा गाथा [७१९-७२१], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक दीप अनुक्रम आव.मल. अवस्थितिः अवस्थानम्, अवधेराधाररूपतालक्षणेन पर्यायेण क्षेत्रस्यावस्थानं, कालेन-कालमाश्रित्य सागरोपमाणि अवस्थाउपोदातेतुशब्द एवकारार्धः स चावधारणे भिन्नकमश्च त्रयस्त्रिंशतमेव, इयमत्र भावना-अनुत्तरसुरा यत्र क्षेत्रे येष्वेव च प्रति- नम् गा. अवधी नियतेषु क्षेत्रप्रदेशेषु जन्मसमयेऽवगाढास्ते प्रायस्तत्रैवाभवक्षयमवतिष्ठन्ते, ततः तानधिकृत्योत्कर्षतोऽवधेरवस्थानं त्रय-12 स्त्रिंशतं सागरोपमाणि यावदवाप्यते, उक्तं च-"आहारे उवओगे, लद्धीए का हविजऽवत्थाणं । आहारो से खितं, तेत्तीसं 81 ॥७ ॥ सागरा तत्य ॥शा विजयाइसूबवाए जत्थोगाढो भवक्खयं (ओ वि०) जाव । खेत्तेऽवचिट्ठइ तहिं दवेसु य देहसयणेसु ॥२॥ (वि.७१९-२०)" उपयोगमधिकृत्यावधेरवस्थानं, द्रवति-गच्छति तांस्तान पर्यायानिति द्रव्यं, वाहुलकात् कर्तरि प्रत्ययः, तस्मिन् द्रव्ये-द्रव्यविषये तत्र चान्यत्र क्षेत्रे भिन्न श्चासौ मुहूर्त्तश्च भिन्नमुहूर्तः, अन्तर्मुहूर्त कालं यावदिति तात्पर्यार्थः, न परतः,सामर्थ्याभावात्, उकंच-"दबे भिन्नमुहुत्तं,तत्थऽनत्थ व हवेज खेत्तमि। उवओगोन उपरओ सामत्थाभावओ तस्स 5॥३॥ (वि.७२१)" तथा तत्रैव द्रव्ये ये पर्यवा:-पर्यायधर्मास्तल्लाभे पर्यायान्तरं संचरतोऽवधेरुपयोगमधिकृत्यावस्थानं सप्लाष्टो वा समयान् यावत्, न परतः, पर्यायाणां सूक्ष्मतया परतस्तद्विषयेऽवस्थाने सामाभावात् , अन्ये तु व्याचक्षतेपर्येवा द्विविधाः, तद्यथा-गुणाः पर्यायाच, तत्र सहवर्जिनो गुणाः शुक्लत्वादयः, क्रमवर्जिनः पर्यायाः नवपुराणादयः, तत्र | गुणा: स्थूला पर्यायास्तु सूक्ष्माः, यथा २ च सूक्ष्म वस्तु तथा २ उपयोगस्य स्तोककालता, द्रव्यगुणपर्यायाश्च यथोत्तरं सूक्ष्मास्ततो गुणेष्वष्टौ समयान यावदुपयोगस्यावस्थानं, पर्यायेषु तु सप्त समयानिति, उप-"दवे तत्थेव गुणा, संचरओ सच वह वा समया । अण्णे पुण अटूठ गुणे भणंति तप्पजवे सत्त ॥४॥जह जह मुहुर्म वत्थु तह तह थोवोवओगया। land jainitiorary.org. ~155
SR No.007201
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages307
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy