SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-१ अध्ययनं , नियुक्ति: [१६], भाष्यं H, विभा गाथा [७०८-७१३], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक H दीप आव.मल.81 समोऽविय, पडहो हिट्ठोवरिं पईओ सो । चम्मावणद्धविच्छिण्णवलयरूवा य झल्लरिया ॥३॥ उड्ढायओ मुइंगो, हेडा रुंदो खानउपोद्घातेतहोवरि तणुओ। पुप्फसिहाबलिरड्या, चंगेरी पुष्फचंगेरी ॥४॥ जवनालउत्ति भणिओ, उन्भो सरकंचुओ कुमारीए । मानुगामुकं अवधी अह सबकालनियओ कायाइक्कोऽवि सेसाणं ॥ ५॥" इति, (वि.७०८-११) यवनालकाकारोऽवधिरनुत्तरसुराणां । एष च च,गा. नारकादीनामनुत्तरसुरपर्यन्तानामेतदाकारः सर्वकालनियतः प्रत्येतव्यः । 'तिरियमणुएसु' इत्यादि, तिर्यश्वश्च मनुष्याश्च ५५-६ ॥६॥PISIS तिर्यङ्मनुष्यास्तेषु अवधिर्नानाविधं संस्थितं संस्थानं यस्य स नानाविधसंस्थिता, स्वयम्भूरमणजलनिधिवासिमत्स्यगण वत्, अपिच-तत्र मत्स्थानां वलयाकारं संस्थानं निषिद्धं, तिर्यङ्मनुष्यावधेस्तु तदपि भवति, उक्तं च-"नाणागारो दितिरियमणएस मच्छा सयंभूरमणेव । तत्थ वलयं निसिद्धं, तस्सिह पण तपि होजा हि ॥६॥(वि.७१२)" भणित: प्रतिपादितस्तीर्थकरगणधरैः, अनेन च संस्थानप्रतिपादनेनेदमावेदितम्-भवनपतिव्यन्तराणामूर्व प्रभूतोऽवधिवैमानिकानामधः ज्योतिष्कनारकाणां तिर्यग विचित्रो नरतिरश्चाम् , आह च भाष्यकृत्-"भवणवइ-चतराणं उड्ढे बहुगो अहो यी सेसाणं । नारग-जोइसियाणं तिरिय ओरालिओ चित्तो ॥७॥" (वि.७१३) उक्तं संस्थानद्वारम् २ । सम्पति सप्रतिपक्षमानुगामिकद्वारार्थ प्रचिकटविषयेदमाह- . अणुगामिओय ओही, नेरइयाणं तहेव देवाणं । अणुगामी अणणुगामी मीसो य मणुस्सतेरिच्छे ॥५६॥ गान्तं पुरुषमासमन्तात् अनुगच्छतीत्येवंशीला अनुगामी अनुगाम्येवानुगामिका, स्वार्थे कपत्ययः, यदिवा अनुगमः प्रयोजनमस्खेत्यानुगामिका, अनुशतिकादिपाठाभ्युपगमावुभयपदवृद्धि, आनुगामिकश्चावधिविधा, तथा अन्तगतो अनुक्रम कलकलाई JanEduration inoria mpaintiorary.org ~1514
SR No.007201
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages307
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy