SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-१ अध्ययनं , नियुक्ति: [३२-३५], भाष्यं H. वि०भा गाथा , मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत अवधौ. सूत्रांक दीप अनुक्रम आवश्यके 8 विषयोऽवधिवर्ष-संवत्सरमतीतमनागतं च पश्यति, तथा रुचके-रुचकास्यबाह्यद्वीपप्रमाणक्षेत्रविषयोऽवधिर्वर्षपृथक्त्वं || उपोद्धाते पश्यति । 'संखे' त्यादि, संख्यायते इति सङ्ख्येयः, स च संवत्सरलक्षणोऽपि भवति, ततश्चशब्दो विशेषणार्थ उपात्तः, स चैत-15 निवन्धः द्विशिनष्टि-सपेयः कालो वर्षसहस्रात्परो वेदितव्यः, तस्मिन् समयेये कालेऽवधिगोचरे सति क्षेत्रतस्तस्यैवावधेर्गोचरतया ॥५५॥ द्वीपाश्च समुद्राश्च द्वीपसमुद्रास्तेऽपि भवन्ति सङ्ख्येयाः, अपिशब्दान्महानेकोऽपि महत एकदेशोऽपि, किमुक्तं भवति ?सङ्ख्येये कालेऽवधिना परिच्छिद्यमाने क्षेत्रमपि संख्येयद्वीपसमुद्रपरिमाणं परिच्छेद्यं भवति, तत्र यदि नाम अत्रत्यस्यावधिरुत्पद्यते ततो जम्बूद्वीपादारभ्य सङ्ख्येया द्वीपसमुद्रास्तस्य परिच्छेद्याः, अथ वाह्ये द्वीपे समुद्रे वा सोययोजनविस्तृते कस्यापि तिरश्चः सङ्ख्येयकालविषयोऽवधिरुत्पद्यते तदा यथोक्तक्षेत्रपरिमाणं तमेवैकं द्वीपं समुद्रं वा पश्यति, यदि पुनरसवेययोजनविस्तृते स्वयंभूरमणादिके द्वीपे समुद्रे वा सधेयकालविषयोऽवधिः कस्याप्युपजायते तदानीं स प्रागुक्तपरिमाणं तस्य द्वीपस्य समुद्रस्य वा एकदेशं पश्यति, यदिवा इहत्यतिर्यङ्मनुष्यवाह्यावधिरेकद्वीपविषयो द्वीपैकदेशविपयो वा वेदितव्यः। तथा कालेऽसोये-पल्योपमादिलक्षणेऽवधिविषये सति तस्यैवासङ्ख्येयकालपरिच्छेदकस्यावधेः क्षेत्रतया परिच्छेद्या द्वीपसमुद्रास्तु भाज्याः-विकल्पयितव्याः, कस्यचिदसोया एव कस्यचित्सोयाः कस्यचिन्महानेकः कस्यचिदेकदेश इत्यर्थः ॥ ५५ ॥ तत्र इह यदा मनुष्यस्यासधेयकालविषयोऽभ्यन्तरावधिरुत्पद्यते तदानीमसोया द्वीपा समुद्राश्चास्य विषयः, यदा पुनबहिर्वीपे समुद्रे वा वर्तमानस्य कस्यचित्तिरश्चोऽसङ्ख्यकालविषय उपजायते तदा तस्य सङ्ख्यया बीपसमुद्राः, अथवा यस्य मनुष्यस्यासयेयकालविषयो बाह्यद्वीपसमुद्रालम्बनो बाह्यावधिरुत्पद्यते तस्य सङ्ग्वेया द्वीपसमुद्राः, एवमेकद्वीपविषयोऽपि 696 Inmyansliterary.orma ~125
SR No.007201
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages307
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy