________________
आगम
(४०)
“आवश्यक"- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-१ अध्ययनं H, नियुक्ति: [३०], भाष्यं H, विभा गाथा , मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
अवधेर्जधन्यक्षेत्र .३०
सूत्रांक
दीप अनुक्रम
पोद्धातेवावधिः, चशब्दो समुच्चयार्थों, एषोऽनन्तरच्यावर्णितस्वरूपः, खलुशब्द एवकारार्थः स चावधारणे, एष एव नान्यः, निक्षे.
पणं निक्षेपोऽवधेर्भवति सप्तविधः-सप्तप्रकारः ॥ सम्पति क्षेत्रपरिमाणाख्यं द्वितीयद्वारं अभिधातव्यं, क्षेत्रपरिमाणं च ॥५२॥ त्रिधा-जघन्य मध्यममुत्कष्टं च, तत्र जघन्य क्षेत्रपरिमाणमभिधित्सुराह
"जावइया तिसमयाहारगस्स सुहमस्स पणगजीवस्स । ओगाहणा जहण्णा ओही खेत्तं जहणं तु ॥ ३०॥" है| आहारयति-आहारं गृहातीत्याहारका, त्रयः समयाः समाहृतारिखसमय, त्रिसमयमाहारक: त्रिसमयाहारका, 'व्याप्ता-10
विति समासः, 'नाम नाम्नेकार्थे समासो बहल'मिति समासः, तस्य त्रिसमयाहारकस्य 'सूक्ष्मस्य' सूक्ष्मनामकर्मोदयव-1 कार्तिनः, पनकजीवस्य पनकश्चासौ जीवश्च पनकजीवा-वनस्पतिविशेषः तस्य, 'यावती' यावत्परिमाणाऽवगाहन्ते क्षेत्रं यस्यां| [स्थिता जन्तवः साऽवगाहना-तनुरित्यर्थः जघन्या-शेषत्रिसमयाहारकसूक्ष्मपनकजीवापेक्षया सर्वस्तोका एतावत्परिमाण-16 मवधेर्जघन्य क्षेत्रं, तुशब्दोऽवधारणे 'तुः स्यानेदेऽवधारणे' इति वचनात् , जघन्य क्षेत्रमवधेरेतावदेवेति, अत्रायं सम्प्रदायः-यः किल योजनसहस्रपरिमाणायामो मत्स्यः स्वशरीरस्य बहिरेकदेशे एवोत्पद्यमानः प्रथमसमये सकलनिजशरीरसम्बद्धानामात्मप्रदेशानामायाम संहृत्याकुलासङ्ख्येयभागवाहल्यं स्वदेहविष्कम्भप्रमाणायामविस्तारं प्रतरं करोति, तमपि द्वितीयसमये संहृत्याङ्गुलासयेयभागविष्कम्भां मत्स्यदेहविष्कम्भप्रमाणायामामात्मप्रदेशानां सूची विरचयति, तृतीयसमये तामपि संहृत्याङ्गुलासङ्घवेयभागमात्रे स्वशरीरस्य बहिः प्रदेशे सूक्ष्मपरिणामपनकरूपतयोत्पद्यते, तस्योपपातसमयादारभ्य तृतीये समये वर्तमानस्य यावत्प्रमाणं शरीरं भवति तावत्परिमाणं जघन्यमालम्बनवस्तुभाजनक्षेत्रमव
॥
2
॥
Jan Education in
ForFive Persanamory
~119~