SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ 57. सौगतसांख्ययोगप्राभाकरजैमिनीयानां प्रत्यक्षानुमानागमोप मानार्थापत्या भावैरेकैकाधिकैः व्याप्तिवत्। 58. अनुमानादेरतद्विषयत्वे प्रमाणान्तरत्वम्। 59. तर्कस्येव व्याप्तिगोचरत्वे प्रमाणस्याव्यवस्थापकत्वात् / 60. प्रतिभासभेदस्य च भेदकत्वात्। 61. विषयाभासः सामान्यं विशेषो द्वयं वा स्वतन्त्रम्। 62. तथा प्रतिभासत्वात् कार्याकरणाञ्च। 63. समर्थस्य करणे सर्वदोत्पत्तिरनपेक्षत्वात् / 64. परापेक्षणे परिणामित्वमन्यथा तदभावात्। 65. स्वयमसमर्थस्याकारकत्वात् पूर्ववत् / 66. फलाभासः प्रमाणादभिन्न भिन्नमेव वा। 67. अभेदे तद्व्यवहारानुपपत्तेः / 68. व्यावृत्यापि न तत्कल्पना फलान्तराद् व्यावृत्याऽफलत्वप्रसंगात्। 69. प्रमाणान्तरात् व्यावृत्येवाप्रमाणत्वस्य। 70. तस्माद्वास्तवो भेदः। 71. भेदेत्वात्मान्तरवत्तदनुपपत्तेः। 72. समवायेऽति प्रसंगः। 73. प्रमाणतदाभासौ दुष्टतयोद्भावितौ परिहृतापरिहतदोषौ वादिनः साधनतदाभासौ प्रतिवादिनो दूषणभूषणे च। 74. संभवदन्यद्विचारणीयम्। ... समाप्तोऽयं ग्रन्थः 187
SR No.007147
Book TitleParikshamukham
Original Sutra AuthorN/A
AuthorManikyanandi Aacharya, Vivekanandsagar, Sandip
PublisherAnekant Gyanmandir Shodh Samsthan
Publication Year2011
Total Pages22
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy