________________
[८२]
उत्थरमाणो सव्वं, महाबलो पुण्णमेहनिग्घोसो । उत्तरपासंमि ठिओ, लोहो त्ति वियट्टए नागो ॥ [आ.नि. १२६०] डक्को जेण मणूसो, होइ महासागरो व्व दुप्पूरो । तं सव्वविससमुदयं, कह घेच्छसि तं महानागं ? || [आ.नि. १२६१] एए ते पावाही, चत्तारि वि कोह-माण-मय-लोहा । जेहिं सयं(या) संतत्तं, जरियमिव जगं कलकलेइ ॥ [आ.नि. १२६२] एएहिं जो खइओ(खज्जइ), चउहि वि आसीविसेहिं पावेहिं ।
अवसस्स नरयपडणं, नत्थि हु आलंबणं किंचि ॥ [आ.नि. १२६३] साहिउं चेमं मुक्का तेण ते सप्पा । समकालं च खद्धो चाहिं पि । निवडिओऽहं धरणीए । तओ सिट्ठा गारुडिएहिं उवओहा(ओसह)मंतागया । न जाओ विसेसो । पच्छा देवेण भणियं – 'हा ! केरिसं जायं? वारिज्जंतो [वि] न ठिओ' । पायपुच्छिएण(पायपडिएण) य सयणेण भणिओ देवो - 'जीवावेसु एयं । करेसु पसायं । देसु माणुसत्ति(भि?)क्खं' । देवेण भणियं - ‘एवं चिय अहं पि खइओ । जइ एरिसं चरितमणुचरइ तो जीवइ । जइ न पालिही, उज्जीविओ वि मरिस्सई' । 'अवि य -
एएहिं अहं खइओ, चउहि वि आसीविसेहिं पावेहिं । विसनिग्घायणहेडं, चरामि विविहं तवोकम्मं ॥ [आ.नि. १२६४] सेवामि सेल-काणण-सुसाण-सुन्नघर-रुक्खमूलाई । नाणरा(पावा)हीणं नमेसिं(तेसिं), खणमवि न उवेमि वीसंभं ॥ [आ.नि. १२६५] अच्चाहारं न सहइ(सहे), अइनिद्धेण विसया उइज्जति । जायामायाहारो, तं पि पगामं न इच्छामि ॥ [आ.नि. १२६६] उस्सण्णकयाहारो, अहवा विगईविवज्जियाहारो ।। जंकिंचिकयाहारो, अवउज्झियथेवआहारो ॥ [आ.नि. १२६७] थेवाहारो थेवभणिओ य जो होइ थोवनिद्दो य ।
थोवोवहिउवगरणो, तस्स हु देवा वि पणमंति' ॥ [आ.नि. १२६८] [एवं जइ अणुपालेइ तो उट्ठवेमि' । ते भणंति - 'वरं एवं पि जीवंतो'] । तओ समयविहीए लिहिऊण मंडलं ठविओऽहं तंमि । तओ देवेण पउत्ता एस विज्जा -
"सिद्धे नमंसिऊणं, संसारत्था य जे महावेज्जा । वोच्छामि दंडकिरियं, सव्वविसनिवारणिं विज्जं ॥ [आ.नि. १२६९] सव्वं पाणइवायं, पच्चक्खाई यऽलीयवयणं च ।
सव्वमदत्तादाणं, अब्बभपरिग्गहं स्वाहा" ॥ [आ.नि. १२७०] ___ [एवं भणिए] जीवियस्स कहिओ मे सयणेण सव्वो वि वुत्तंतो । तओ भणिओऽहं – 'वच्च तं इमिणा सह । जओ जीवंतो नरो कल्लाणं पावेइ' । पडिवज्जिङ चेमं अहं पि खामियसुहि-सयणाइजणो पयट्टो देवेण समं । हिंडिउं च दो वि चक्कर(भिक्ख?)वित्तीए बहुगाम-नगराईणि छम्मासे जावाऽऽगया इहई। साहिओ य सवित्थरो अज्ज रयणे(णीए) पच्छिम[भागे] संविग्गस्स मे सुरेण सपुव्वभवो जिणधम्मो ।