SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ [८१] www नागदेवाराहणओ दिणयरमुणिसूइओ (दिणयरसुमिणसूइओ?) नागदत्तो नाम पुत्तो । वडंतो य देहोवचयकलाहिं संपत्तो जोव्वणं । गंधव्वे य [मह] अईव वसणं [ति] पइट्ठियं लोगेण मे नामं गंधव्वनागदत्तो त्ति । परिणाविओ य गुरूहिं बहुगाओ समिद्धसत्थवाहाइधूयाओ । जाया य मे बहवो मित्ता । तेहिं च समं सत्तभूमिगपासाओवरि जावेगया भोयणविहिं करेमि ताव सो गुणभद्ददेवो 'कयाइ साहुरूवदंसणेणेव संबुज्झइ'त्ति भावेंतो समणवेसधारी पडिग्गहयहत्थो महासद्देण धम्मलाभित्ता ठिओ मे पुरओ । तं च दट्ठणाऽईव रोसारुणलोयणेण भणिओ मए भिच्चवग्गो – 'किमयस्स पिसायप्पायस्स इह पवेसो दिण्णो ? ता दढं गीवाए घेत्तुं निच्छुभह । न य भिक्खा दायव्वा जेणेस पुणो वि एरिसं नायरइ' । भिच्चेहिं वि तहेव कए जहासुहं भुत्तोऽहं । ___ एवं च पुणो पुणो संबोहेंतस्स अइक्कंता सुरस्स छम्मासा । तओ चिंतियमणेण – 'जावाऽऽवई न पत्तो तावेसो न बुज्झइ'त्ति । तओ अच्चंतवेसधारी होउं देवो घेत्तुं च चत्तारि सप्पकरंडए जत्थुज्जाणे रमंतो अहं चिट्ठामि तस्समीवेण गंतुं पयत्तो । मित्तेहिं पुच्छिएण कहियं देवेण - ‘एए सप्पा' । तेहिं पि कहियं मम जहा – 'एस सप्पे कीडावेई' । तओ वाहरिऊण भणिओ देवो - 'तुमं मम सप्पेहिं रमसु अहं पि तुह सप्पेहिति । देवेण रमाविया मम सप्पा । तेहिं चेव सो खद्धो वि न घारिओ । तओ विलिएण भणियं मए - 'अहमिहि तुहं विसहरेहि रमामि' । तेण भणियं – 'अच्वंतं भीसणा मम सप्पा। न तरसि एएहिं रमिउं' । पुणरुत्तं च भणंतस्स मेलिऊण भणिया मे सयण-मित्त-बंधुणो – 'वारेह एवं गंधव्वनागदत्तं' । वारिओ य तेहिं सो जाहे न विरमइ तओ(ताहे) लिहिऊण मंडलं चउद्दिसं ठाविऊण करंडए कोह-माण-माया-लोहरूवे सप्पे व(प?)संसिउमाढत्तो । अवि य - गंधव्वनागदत्तो, इच्छइ सप्पेहिं खेल्लिउं इहई । सो जइ कहं वि खज्जइ, ता मे दोसो न दायव्वो ॥ [आ.नि. १२५२] तरुणदिवायरनयणो, विज्जुलयाचंचलग्गजीहालो । घोरमहाविसदाढो, कोहो त्ति पज्जलियनागो ॥ [आ.नि. १२५३] डक्को जेण मणूसो, कयमकयं वा न याणइ बहुं पि । अद्दिस्समाणमच्चुं, कं घेच्छसि तं महानागं ? ॥ [आ.नि. १२५४] मेरुगिरितुंगसरिसो, अट्ठफणो वि(ज)मलजुगलजीहालो । दाहिणपासंमि ठिओ, माणो त्ति वियट्टए नागो ॥ [आ.नि. १२५५] डक्को जेण मणूसो, थद्धो न गणेइ देवरायमवि । तं मेरुपव्वयनिभं, कह घिच्छसि तं महानागं ? ॥ [आ.नि. १२५६] सललियवेल्लहलगई, सोत्थियलंछिअफणंकियपडागा । मायामइआ नागी, नियडकवडवंचणाकुसला ॥ [आ.नि. १२५७] तं च सि वालग्गाही, अणोसहिबलो य अपडिहत्थो य ।। सा य चिरसंचियविसा, गहणंमि वणे वसइ नागी ॥ [आ.नि. १२५८] होज्ज हु (होही ते) ते विणिवाओ, तीए दाढंतरं उवगयस्स । अप्पोसहिमंतबलो, कह अप्पाणं चिगिच्छिहिसि ? ॥ [आ.नि. १२५९]
SR No.007109
Book TitleKahavali Pratham Paricched Part 02
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy