SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ [७९] नग्गइकहा भण्णइ - __अत्थि इहेव जंबुद्दीवे भारहे वासे गंधारदेसे पुंडरीयपुरे सीहरहो नाम राया । तस्स सिरिकतादेवीपमुहमंतेउरं । अन्नया उत्तरावहवासिणा दढरहेण सयललक्खणोववेयं समप्पियं सीहरहस्स तुरंगमजुयलं । तं च दट्ठण भणियं रण्णा – 'भो ! अज्ज एवं दिव्वं तुरंगमजुगं वाहयामो' । पडिवज्जिउं चेमं पल्लाणिया तुरंगमा । तेसिं चेगंमि चडिओ राया, बीए उण रण्णो जेट्टपुत्तो । तओ दो वि सबला गया वाहियालिभूमीए । पहओ य तत्थ रण्णा नियतुरंगमो । सो य विवरीयसिक्खगो त्ति खंविज्जमाणो वि गंतु बारसजोयणाणि पडिओ महाडवीए । तत्थ वि गओ तेत्तीसं जोयणाणि तहा वि न थक्कइ त्ति निविण्णेण रण्णा मुक्का जाव से वग्गा ताव तेसु चेव पएसु ठिओ तुरंगमो । तओ नायं रन्ना जहा विवरीयसिक्खगो एसो । उत्तरिओ य तओ राया । दटुं पवरगिरिमंडियं अईवरम्मं वणं एगंमि महीरुहे निबद्धासो गओ गिरिमूलं । तत्थ य एगंमि कयलीहरे महुररवं सोउं चिंतइ – 'कस्स उण एस सरो ?' । पुणो य सरलक्खण[जाणग]त्तणओ ‘एगो देवस्स बीओ माणुसस्स'त्ति नाउं 'किं पुण एए मंतयंति ?'त्ति चिंतिउं तस्सेव कयलीहरस्स समीवे गंतुं निलुक्को जाव निसुणइ ताव देवेण साहियं जहुत्तचारित्तरूवं जिणधम्मासेवणं । तं च सोउं मणुओ भणइ – 'जिणधम्मासेवणस्स किं फलं ?' देवेण भणियं - "सिद्धसुहं' । मणुओ भणइ – 'तं पि केरिसं ?' देवेण भणियं – “निरुवमं । निदरिसियं चेह भगवया, जहा को वि सबरो सिया विंझगिरिकडयनिवासी । कहंचि दिव्वजोगेणं गओ जम्मापुव्वं बारवइं । पिच्छिउं च तं सव्वं पि कणग-मणि-रयणाइरम्मं पमुइओ पुणो वि पत्तो विंझगिरिमूलं । पुच्छिओ य सो सेससबरेहिं - "कत्थाऽऽसि गओ तुमं ?" तेण भणियं - "बारवईए" । ते भणंति - "भद्द ! केरिसी पुण सा बारवई ?" "भो ! जम्मापुव्वा बारवई" । सो तस्सरूवं वियाणइ, "परं नत्थीह किंपि तस्सारिक्खं पयत्यंतरं जेणोवमिज्जइ । ता कहमहं तुम्हं साहेमि ?" जहा य साहिउं न सक्केइ मेच्छो बारवईगुणे तहा संसारिओ सिद्धसुहं ति । भणियं च - जह नाम कोइ मेच्छो, नयरगुणे बहुविहे वियाणंतो । न चएइ परिकहेउं, उवमाए तहिं असंतीए ॥ (तित्थोगाली० १२५०) इय सिद्धाणं सोक्खं, अणोवमं नत्थि तस्स ओवम्मं । किं विसेसेणं ? ता(तह वि?) सारिक्खमिणं सुहं वोच्छं ॥ (१२५१) जह सव्वकामगुणियं, पुरिसो भोत्तूण भोयणं कोइ । तण्हा-छुहाविमुक्को, अच्छेज्ज [सो] जहा तित्तो ॥ (१२५२) इय सव्वकालतित्ता, अतुलं निव्वाणमागया सिद्धा । सासयमव्वाबाह, चिटुंति सुहा सुहं पत्ता ।' सोउं चेमं मणुओ 'नमो जिणाणं' ति भण[न]पुव्वं जाओ भावसमणो । देवो वि दाउं से साहुवेसं रजोहरणाइ[यं] पायनिवडिओ क[य]गुणसंथवो य गओ सट्ठाणं । सच्चविउं चेमं राया 'अहो ! धन्नो एसो देवाण वि वंदणिज्जो, ता अहं पि वंदामि'त्ति चिंतंतो गओ समणंतियं । वंदिउं चोवविट्ठो पुरओ । सविनयं भणियं - 'भयवं को एसो तुब्भं देव-मणुयाणं वित्तो वइयरो ?' साहू भणइ – 'जइ ते चोज्जं ता सुणसु' -
SR No.007109
Book TitleKahavali Pratham Paricched Part 02
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy